SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ૦૨ काव्यमाला | स च रसादिरलंकारः शुद्धः संकीर्णो वा । तत्राद्यो यथा'किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं केयं निष्करुण प्रवासरुचिता केनासि दूरीकृतः । स्वप्नान्तेष्विति ते' वदन्प्रियतमव्यासक्तकण्ठग्रहो बुद्धा रोदिति रिक्त बाहुवलयस्तारं रिपुस्त्रीजनः ॥' चमत्कारकारितेति यावत् । उद्भटमतानुसारिणस्तु भेक्वा व्याचक्षते । चाटुषु चाटुविषये वाक्यार्थत्वे चौटूनां वाक्यार्थले प्रेयोलंकारस्यापि विषय इति पूर्वेण संबन्धः । उद्भटमते हि भावालंकार एव प्रेर्ये इत्युक्तः । प्रेम्णा भावानामुपलक्षणात् । न केवलं रसवदलंकारस्य विषयः यावत्प्रेर्यैःप्रभृतेरपीत्यपिशब्दार्थः । रसवच्छब्देन प्रेयः शब्देन च सर्व एव रसवदलंकार उपलक्षितः । तदेवाह – रसादयोऽङ्गभूता दृश्यन्त इति । स चेति । उक्तविषय इति शेषः । शुद्ध इति । रसान्तरेणाङ्गभूतेनलंकारान्तरेण न मिश्रः । अमिश्रत्सु संकीर्णः । उदाहरति - ( किमिति । ) स्वैप्रस्यानुभूतसदृशत्वेन भवनमिति हसन्नेव प्रियतमः स्वप्नेऽवलोकितः । न मे प्रयास्यसि पुनरिति । इदानीं त्वां विदितशठभावं बाहुपाशबन्धान्न मोक्ष्यामि । अत एव रिक्त बाहुवलय इति । स्वीकृतस्य चोपालम्भो युक्त इत्याह-केयं निष्करुणेति । केनासीति । गोत्रस्खेलनादावपि न मया कदाचित्खेदितोऽसि । स्वप्नान्तेषु स्वप्नायितेषु सुप्तप्रलपितेषु पुनः पुनरुद्भूततया बहुष्विति वदन्युष्माकं संबन्धी रिपुस्त्रीजनः प्रियतमे विशेषेणासक्तः कण्ठग्रहो येन तादृश एव सन्बुद्ध्वा शून्यवलयाकारीकृतबाहुपाशः संस्तारं मुक्तकण्ठं रोदितीति । अत्र शोकस्थायिभावेन स्वप्नदर्शनोद्दीपितेन करुणरसेन चर्व्यमाणेन सुन्दरीभूतो नरपतिप्रभावो भातीति कैरुणः शुद्ध एवालंकारः । नहि त्वया रिपवो हता इति यादृगनलंकृतोऽयं वाक्यार्थस्तादृगयम्, अपि 'तु सुन्दरीभूतः । अत्रार्थसौन्दर्यं च करुणरसकृतमेवेति । चन्द्रादिना वस्तुना तथा वस्त्वन्तरं वदनाद्यलंक्रियते तदुपमितत्वेन चारुतयावभासात् । १. 'वो' क- ख. १. 'औद्भट' ग. २. 'भक्त्या' ग. ३. 'चाटूनां वाक्यार्थले ' ग-पुस्तके नास्ति. ४. 'प्रेयस्वी' ग. ५. 'उपलक्षणत्वात् ' क ख ६. 'प्रेयखिप्रभृते' ग. ७. 'रसाधलंकारा उपलक्षिताः' ग. ८. 'दृश्यन्ते' ग-पुस्तके नास्ति. ९. 'अलंकारेण' क-ख. १०. ‘मिश्रवस्तुसंकीर्णः' ग. ११. 'स्वप्नस्याङ्गभूत' क-ख. १२. 'स्खलितादावपि कदाचिन्मया' ग. १३. ‘सुप्त' क-ख-पुस्तकयोर्नास्ति. १४. 'पुनर्भूत' क ख १५. 'करु' णस्तु' ग. १६. ‘अपि सुन्दरीभूतो वाक्यार्थः । सौन्दर्यं च करुणस्य कृतमेव' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy