SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। प्रवीतिरेव विशिष्टा रसना । सा च नाट्ये लौकिकानुमानप्रतीतेविलक्षणतां प्रेमुखे उपाय. तया संदधाना । एवं काव्य शाब्दप्रतीतेश्च विलक्षणतां प्रमुखतामुपेक्ष्यमाणा । तस्मादनुत्थानोपहतः पूर्वपक्षः। रोमादिचरितं तु न सर्वस्य हृदयसंवादीति महत्साहसम् । चित्रवासनाविशिष्टखाचेतसः । यदाह-'तासामनादित्वं चात्मनो नित्यखात् । जातिदेशकालच्यवहितानामप्यानन्तर्य स्मृतिसंस्कारयोरेकरूपत्वात्' इति । तेन प्रतीतिस्तावद्रसस्य सिद्धा । सा च रसनारूपा प्रतीतिरुत्पद्यते । वाच्यवाचकयोस्तत्राभिधादिविविक्तो व्यञ्जनात्मा ध्वननव्यापार एव । भोगीकरणव्यापारश्च काव्यात्मकरसविषयो ध्वननात्मैव । नान्यत्किंचित् । भावकत्वमपि समुचितगुणालंकारपरिग्रहात्मकमस्माभिरेव वितत्य वक्ष्यते। किमेवैमपूर्व काव्यं च रसान्प्रति भावकत्वमिति यदुच्यते तत्र भवत 'इति भावनादुत्पत्तिपक्ष एव प्रत्युज्जीवितः । न च काव्यशब्दानां केवलानां भावकत्वम् । अर्थापरिज्ञाने तदभावात् । न च केवलानामर्थानाम् । शब्दान्तरेणार्ण्यमाणत्वे तदयोगात् । द्वयोस्तु भावकत्वमस्माभिरेवोक्तम् । 'यत्रार्थः शब्दो वा तमर्थ-व्यङ्कः' इत्यत्र । तस्माद्यञ्जकखाख्येन व्यापारेण गुणालंकारौचित्यादिकयेतिकर्तव्यतया काव्यं भावकं रसान्भावयति । इति त्र्यंशायामपि भावनायां कारणांशे ध्वननमेव निपतति । भोगोऽपि न काव्यशब्देन क्रियते अपि तु घनमोहान्ध्यसंघटनादिनिवृत्तिप्रवृत्तिद्वारेणावादापरनाम्नि । अलौकिके द्रुतविस्तरविकासात्मनि भोगे कर्तव्ये लोकोत्तरो ध्वननव्यापार एव मूर्धाभिषिक्तः । तच्चेदं भोगेकृत्त्वं रसस्य ध्वननीयत्वे सिद्धे सिद्धे(ध्येत्) । रस्यमानोदितचमत्कारानतिरिक्तवाद्भोगस्येति । सत्त्वादीनां चौगोङ्गिभाववैचित्र्यस्यानन्याद्रत्यादित्वेनावादगणना ने युक्ता । परब्रह्मास्वादसब्रह्मचारित्वं वास्त्वस्य रसास्वादस्य । व्युत्पादनं च शासनप्रतिपादनाभ्यां शास्त्रेतिहासकृताभ्यां विलक्षणम् । यथा रामस्तथाहमित्युपमानातिरिक्तां रसाखादोपायखप्रतिभाविजृम्भणारूपां व्युत्पत्तिमन्ते करोतीति कमुपालभामहे । तस्मास्थितमेतत्-अभिव्यज्यन्ते रसाः प्रतीत्यैव च रस्यन्त इति । तत्राभिव्यक्तिप्रधान १. 'विलक्षणा तां च मुखे' ग. २. 'प्रमुख्ये' ख. ३. 'शाब्दप्रतीतेर्विलक्षणा तां च प्रमुखतां' ग. ४. 'अनुमानोपहतः पूर्वः' ग. ५. 'रसादि' ग. ६. 'चिद्वासना' ग. ७. 'चाविशेषो' क-ख. ८. 'काव्यस्य रस' क-ख. ९. 'ग्रहणात्मक' ग. १०. किमेतदपूर्वे' क-ख. ११. 'भावकं' क-ख. १२. 'एव' ग. १३. 'शब्दान्तानां' क-ख. १४. 'अर्थानामर्थान्तरेण' क-ख. १५. 'भावकत्वात्' ग. १६. 'व्यापारेणौचित्यादिकतयेति' ग. १७. 'भावुक' क-ख. १८. 'करणांशेन' क-ख. १९. 'क्रियत इति धन' क-ख. २०. 'संघटनावृत्तिद्वारेण' क-ख. २१. 'दूत' क, 'इति' ग. २२. 'भोगकृतं' क, 'भोगकत्वं' ग. २३. 'सिद्धे मखदन्तवदसिद्धम्' ग. २४. 'वा' ख. २५. 'अङ्गाङ्गितावैचित्र्य' ग. २६. 'न' क-ख-पुस्तकयो स्ति. २७. 'चारित्वं चाखादस्य रसा' ग. २८. 'शास्त्र' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy