SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ २ उक्ष्योतः] ध्वन्यालोकः। तथाविधाभ्यां च ताभ्यां व्यङ्गयस्यैव विशेष इति व्यावप्रकाशन. परस्य ध्वनेरेवायं प्रकारः। तत्रार्थान्तरसंक्रमितवाच्यो यथा- . 'स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लबलाका धना __ वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥' संबन्धः । योऽथ उपपद्यमानोऽपि तावतैवानुपयोगाद्धर्मान्तरसंवलनयान्यतामिव गतोऽपि लक्ष्यमाणोऽनुगतेधर्मी सूत्रन्यायेनास्ते स रूपान्तरपरिणत उक्तः । यस्वनुपपद्यमान उपायतामात्रेणार्थान्तरप्रतिपत्तिं कृला पलायत इव स तिरस्कृत इति । ननु व्यङ्ग्यात्मनो यदा ध्वनेर्भदो निरूप्यते तदा वाच्यस्य द्विधेति भेदकथनं नै संगतमित्याशमाह-तथाविधाभ्यां चेति । चो यस्मादर्थे । व्यञ्जकवैचित्र्याद्वियुक्त व्यायवैचित्र्यमिति भावः । व्यञ्जके वर्थे यदि ध्वनिशब्दस्तदा न कश्चिद्दोष इति भावः । तत्रार्थान्तरेति । अत्र श्लोके रामशब्दसंगतिः। स्निग्धया जलसंबन्धसरसया श्यामलया द्रविडवनितोचितासितवर्णया कान्त्या कालवर्णेन लिप्तमाच्छुरितं वियन्नभो यैः । वेल्लन्यो विजृम्भमाणास्तथा चलन्त्यः परभागवशात्प्रहर्षवशाच्च बलाकाः सितपक्षिविशेषा येषु त एवंविधा मेघाः । एवं नभस्तावदुरालोकं वर्तते । दिशोऽपि दुःसहाः । यतः सूक्ष्मजैलकणोद्गारिणो वाता इति मन्दमन्दलमेषामनियतदिग्भागगमनं च बहुवचनेन सूचितम् । तर्हि गुहासु क्वचित्प्रविश्यास्यतामित्यत आह–पयोदानां ये सुहृदस्तेषु च सत्सु शोभनहृदया मयूरास्तेषामानन्देन हर्षेण कलाः षड्जसंवादिन्यो मधुराः केकाः शब्दविशेषाः। ताश्च सर्व पयोदवृत्तान्तं दुःसहं स्मारयन्ति खयं च दुःसहा इति भावः । एवमुद्दीपनविभावोद्बोधितो विप्रलम्भः । परस्पराधिष्ठानत्वाद्रतेः । विभावानां साधारणतामभिमान्य १. 'वाच्याभ्यां' क-ख. २. 'इति' क-ख-पुस्तकयो स्ति. १. 'अनुप्रयोगा' ग. २. 'धर्मिसूत्र'कख.३. 'कथं' ग.४.'च'काग. ५. 'भावः। मेदप्रतिपादकेने.........नाना.........णमपि सिद्धमित्यभिप्रायेणोदाहरणमाह' ग. ६. 'अर्थान्तरसंक्रमितवाच्यो यथेति' ग. ७. 'शब्द इति' ग. ८. 'कान्या चकाचकेनानुलिप्तं' ग. ९. "वियत्' क-ख-पुस्तकयो स्ति. १०. 'पूर्णहर्ष' क-ख. ११. 'येषु सत्सु' ग. १२. 'अपि' क-ख-पुस्तकयो स्त्रि. १३. 'जलोद्गारिणः' ग. १४. 'दिगागमं बहु' क-ख. १५. 'संवादिनो' क-ख. १६. 'दुःसहं' ग-पुस्तके नास्ति. १७. 'उद्बोधितविप्र' ग. १८. 'साधारण्यं' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy