SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । " कस्यचिद्धनिभेदस्य सा तु स्यादुपलक्षणम् i सा पुनर्भक्तिर्वक्ष्यमाणप्रभेदमध्यादन्यतमस्य भेदस्य यदिनामोपलक्षणतया 'संभाव्येत । यदि च गुणवृत्त्यैव ध्वनिर्लक्ष्यत इत्युच्यते तदभिधा ५८ नेको वाक्यार्थः स्यात् । क्रमेणापि विरम्यव्यापारयोगः । पुनरुच्चारितेऽपि वाक्ये एव । समयादिप्रकरणादेस्तादवस्थ्यात् । प्रकरणसमयप्राप्यार्थतिरस्कारेणर्थान्तरप्रत्यायकत्वे हि नियमाभाव इति । तेन 'अग्निहोत्रं जुहुयात्स्वर्गकामः' इति श्रुतौ खादेच्च न मांसमित्येष नार्थ इत्यत्र का प्रमेति प्रसज्यते । तैत्रापि न काचिदियत्तेत्यनाश्वास इत्येवं वाक्यभेदो दूषणम् । इह तु विभावाद्येव प्रतिपाद्यमानं चर्वणाविषयतोन्मुखमिति समयाद्युपयोगाभावः । न च नियुक्तोऽहमत्र करवाणि कृतार्थोऽहमिति शास्त्रप्रतीति[:] सदृशमदः । तत्रोत्तर कर्तव्यौन्मुख्येन लौकिकत्वात् । इह तु विभावादिचर्वणाद्भुतपुष्पवत्तत्कालसारैवोदिता न पूर्वापरकालानुबन्धिनीति लौकिकास्वादाद्योगि विषयाच्चान्य एवायं रसास्वादः । अत एव 'शिखरिणि-' इत्यादावपि मुख्यार्थबाधादिक्रममनपेक्ष्यैव सहृदया वक्रभिप्रायं चाटुप्रतीत्यात्मकं संवेदयन्ते । अत एव ग्रन्थकारः सामान्येन विवक्षितान्यपरवाच्ये ध्वनौ 'भक्तेरभावमभ्यधात् । अस्माभिस्तु द्वन्द्वरूढं प्रत्याययितुमुक्तम् । भवत्वत्र लक्षणा । अलक्ष्यक्रमे तु कुपितोऽपि किं करिष्यसीति । यदि तु न कुप्यते 'सुवर्णपुष्पां - ' इत्यादावविवक्षितवाच्येऽपि मुख्यार्थबाधादिलक्षणासामग्रीमनपेक्ष्यैव व्यक्त्यार्थविश्रान्ति-रित्यलं बहुना । उपसंहरति — तस्माद्भक्तिरिति । "ननु मा 'भूद्धनिरिति भक्तिरिति चैकं रूपम् । मा च भूद्भक्तिर्ध्वनेर्लक्षणम् । उपलक्षणं 'तु भविष्यति । यत्र ध्वनिभवॆति तत्र भक्तिरप्यस्तीति भक्त्युपलक्षितो ध्वनिर्न तावदेतत्सर्वत्रास्ति । इयता च किं परस्य सिद्धं किं वा नु (नः) त्रुटितमिति तदाह — कस्यचिदित्यादि । ननु भक्तिस्तावच्चिरंतनैरुक्ता । तदुपलक्षणमुखेन च ध्वनिमपि समग्रभेदं लक्षयिष्यन्ति । किं तल्लक्षणेनेत्याशङ्कयाह - यदि चेति । अभिधानाभिधेयभावो ह्यलंकाराणां व्यापकः । ततश्चाभिधावृत्ते वैयाकरणमीमांसकैर्निरूपिते कुत्रेदा १. 'संभाव्यते' क-ख. १. ' क्रमेण विरम्यव्यापारयोगः ' क-ख. २. 'अपि' ग-पुस्तके नास्ति. ३. 'प्राप्तार्थ ' 'क, 'प्राप्त्यार्थ' ख. ४. 'अर्थान्तरत्व' ग. ५. 'तत्र न' ग. ६. 'विषयोन्मुखं' क- ख. ७. 'सहृदयाः' ग-पुस्तके नास्ति. ८. 'तत एव' क- ख. ९. 'ध्वनौ' क-खपुस्तकयोर्नास्ति. १०. 'भक्तेरसभावं' क-ख. ११. 'भक्तिर्ध्वनिरिति' क- ख. १२. 'तु' क- ख- पुस्तकयोर्नास्ति. १३. 'भविष्यति' क- ख. १४. 'लक्षयिष्यन्ति ज्ञास्यन्ति च ' ग. १५. व्यापक इत्यारभ्य अलंकाराणामित्यन्तं क ख - पुस्तकयोर्नास्ति.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy