SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। तत्रोपसर्जनीभावेनाविवक्षितत्वात् । अपहृतिदीपकयोः पुनर्वाच्यस्य प्राधान्यं न्यायस्यानुयायित्वं प्रसिद्धमेव । संकरालंकारेऽपि यदालं. कमुदाहरणमनादृत्य 'भम धम्मिअ' इत्याद्युदाहियते तदस्मच्छिष्यतैव । केवलं तनयमवलम्ब्यापवरणेनात्मसंस्कार इत्यनार्यचेष्टितम् । यदाहुरैतिहासिकाः-'अवज्ञयाप्यवेच्छाद्य शृण्वन्नरकमृच्छति' इति । भामहेन धुदाहृतम्-'गृहेष्वध्वसु वा नान्नं भुमहे यदधीतिनौ । विप्रा न भुञ्जते' इति । एतद्धि भगवद्वासुदेववचनं पर्यायेण रसदानं निषेधयति । यत्स एवाह-'तच्च रसदाननिवृत्तये' इति । न चास्य रसदाननिषेधस्य व्यङ्ग्यस्य किंचिच्चारुखमस्ति येन प्राधान्यं शङ्कयेत । अपि तु तद्यङ्गयोपोद्वलितं विप्रभोजनेन विना यदन्नभोजनं तदेवोक्तप्रकारेण पर्यायोक्तं सत्प्राकरणिकं भोजनार्थमलंकुरुते । तेनै ह्यस्य निर्विषं भोजनं लिति विवक्षितमिति पर्यायोक्तमलंकार एवेति चिरंतनानामभिमत इति तात्पर्यम् । अपह्नुतिदीपकयोरिति । एतत्पूर्वमेव निर्णीतम् । अत एवाह-प्रसिद्धमिति । प्रतीतं प्रसाधितं चेत्प्रमाणितं चेत्यर्थः । पूर्व चैतदुपमादिव्यपदेशभाजनम् । एतद्यथा न भवतीत्यमुया छायया दृष्टान्ततयोक्तमप्युद्देशानुक्रमपूरणाय ग्रन्थशय्यां योजयितुं पुनरप्युक्तम्-'व्यङ्ग्यं प्राधान्याभावान्न ध्वनिः' इति । छायान्तरेण वस्तु पुनरेकमेव । उपमाया एव व्यङ्ग्यवेन ध्वनिवाशङ्कनात् । यत्तु विवरणकृत्-दीपकस्य सर्वत्रोपमान्वयोऽस्तीति बहुनोदाहरणप्रपञ्चेन विचारितवास्तदनुपयोगि नितरां सप्रतिक्षेपं च । 'मंदो जनयति प्रीतिं सानङ्गं मानभङ्गुरम् । स प्रियासंगमोत्कण्ठां सासह्यां मनसः शुचम् ॥' इति । अत्राप्युत्तरोत्तरजन्यलेऽप्युपमानोपमेयभावस्य सुकल्पवात् । नहि क्रमिकाणां नोपमानोपमेयभावः । तथाहि'राम इव दशरथोऽभूद्दशरथ इव रघुरजोऽपि रघुसदृशः । अज इव दिलीपवंशश्चित्रं रामस्य कीर्तिरियम् ॥' इति । नतु भवति तस्मात्क्रमिकत्वम् । समं वा प्राकरणिकत्वमुपमां निरुणद्धीति कोऽयं त्रासः । इत्यलं गर्दभीदोहानुवर्तनेन । संकरालंकारेऽपीति । 'विरुद्धालंक्रियोल्लेखे समं तयक्त्यसंभवे । एकस्य च वचोन्यायदोषाभावे अपि संकरः ॥ इति लक्षणादेकः प्रकारः । यथा ममैव-शशिवदनासितसरसिजनयना सितकुन्ददशनपतिरियम् । गगनजलस्थलसंभवहृद्याकारा कृता विधिना ॥' इति । १. 'म्ब्यार्धश्रवणे' क-ख. २. 'ऽप्युदाहृतं' क-ख. ३. 'नह्यस्य निर्विशेष भोजनं भवविति विवक्षितम्' क, 'भवतीति विवक्षितम्' ख. ४. 'प्रमाणितं' क-ख-पुस्तकयो स्ति. ५. 'उद्देश्यक्रम' क-ख. ६. 'उदाहरणादेः' क-ख. ७. “विस्तारितवान्' क-ख. ८. 'निःसार' ग. ९. क-ख-पुस्तकयोरस्मात्पूर्वम् 'अत्र हेतुमाह मद इत्यादि सुकल्पलादित्यन्तम् ।' इत्यधिकमस्ति. १०. 'जन्यत्वेन' क-ख. ११. 'विकल्प' ग. १२. 'वृत्त्यसं' ग. १३. 'ग्रहोन्याय' ग. १४. 'च' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy