________________
१ उड्योतः] ध्वन्यालोकः। तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैवैषां प्रतीतिः । खशब्देन सा केवलमनूद्यते । न तु तत्कृता । विषयान्तरे तथा तस्या अंदर्शनात् । नहि केवलशृङ्गारादिशब्दमात्रभाजि विभावादिप्रतिपादनरहिते काव्ये
कोऽर्थस्यापि व्यापारो ध्वननमेवोच्यते । स्वशब्देति । श्रेङ्गारादिनाभिधाव्यापारवशादेव । निवेदितत्वेनेति । विभावादीति । तात्पर्यशक्त्येत्यर्थः । तत्र खशब्दस्यान्वयव्यतिरेको रस्यमानतासारं रसं प्रति निराकुर्वन्ध्वननस्यैव ताविति दर्शयतिन च सर्वत्रेति । यथा भद्देन्दुराजस्य- यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् । दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोईष्टे यूनि सयौवनासु वनिताखषैव वेषस्थितिः ॥' इत्यत्रानुभावविर्भावावबोधनोत्तरमेव तन्मयीभवनयुक्त्यां तद्विभावानुभावोचितचित्तवृत्तिवासनानुरञ्जितखसंविदानन्दचर्वणगोचरोऽर्थो रसात्मा स्फुरत्येवाभिलाषचिन्तौत्सुक्यनिद्राधृतिग्लान्यालस्य श्रमस्मृतिवितर्कादिशब्दाभावेऽपि । एवं व्यतिरेकाभावं प्रदर्यान्वयाभावं दर्शयति-यत्रापीति । तदिति खशब्दनिवेदितत्वम् । प्रतिपादनमुखेनेति । शब्दप्रयुक्तया विभावादिप्रतिपत्त्येत्यर्थः । सा केवलमिति । तथा हि-'याते द्वारवतीं तदा मधुरिपौ तद्दत्तकम्पानतां कालिन्दीतटरूढवञ्जुललतामालिङ्गय सोत्कण्ठया । तद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥' इत्यत्र विभावानुभावौ म्लानतया प्रतीयते । प्रतिपन्नं कुर्वतोत्कण्ठाचर्वणागोचरं प्रतिपायत एव । सोत्कण्ठशब्दः केवलं सिद्धं साधयति । उत्कमित्यनेन तूक्तानुभावानुकर्षणं कर्तुं सोत्कण्ठशब्दः प्रयुक्त इत्यनुवादोऽपि नानर्थकः । पुनरनुभावप्रतिपादने हि पुनरुक्तमतन्मयीभावो वा । न तु तत्कृतेत्यत्र हेतुमाह-विषयान्तर इति । 'यद्विश्रम्य-' इत्यादौ, न हि यदभावेऽपि यद्भवति तत्कृतं तदिति भावः । अदर्शनमेव ट्रेढयतिनहीति । केवलशब्दार्थ स्फुटयति-विभीवादीति । काव्य इति । तव मते
१. 'अप्रतीतिः' ग. २. 'सा' क-ख-पुस्तकयो स्ति. ३. 'तथा' ग-पुस्तके नास्ति. ४. 'दर्शनात्' ग.
१. 'ऽप्यर्थस्यापि' क. २. 'शृङ्गारादिना शब्देन' ग. ३. 'विभावादिति' ग. ४. 'व्यतिरेकस्य मानकसारं' ग. ५. 'स्थीमनी' क-ख. ६. 'दून' क-ख. ७. 'कृष्णे यूनि' ग. ८. 'विभावबोधानन्तर' ग. ९. 'वृत्तिर्वासना' क-ख. १०. 'चर्वण' कख-पुस्तकयो स्ति. ११. 'भावभ्रम' ग. १२. 'निवेद्यवं' क-ख. १३. 'प्रतिपद्यते' क, 'प्रत्यपद्यत' ख. १४. 'सोत्कण्ठा' ग. १५. 'कर्तुं' क-ख-पुस्तकयो स्ति. १६. 'नानार्थकः' ग. १५. 'प्रथयति' ग. १८. 'शब्दार्थः' ग. १९. 'विभावादिति' ग.