________________
२४
'काव्यमाला। क्षिप्तः प्रकाशते । न तु साक्षाच्छन्दव्यापारविषय इति वाच्याद्विभिन्न एव । तथा हि वाच्यत्वं तस्य खशब्दनिवेदितत्वेन वा स्यात् , विभावादिप्रतिपादनमुखेन वा । पूर्वस्मिन्पक्षे खशब्दनिवेदितत्वाभावे रसादीनामप्रतीतिप्रसङ्गः । न च सर्वत्र तेषां खशब्दनिवेदितत्वम् । यत्राप्यस्ति
व्यतिरेके । वस्खलंकारौ शब्दाभिधेयलमध्यासाते तावद्रसभावतदाभासतत्प्रशमाः पुनर्न कदाचिदभिधीयन्ते । अथ चाखाद्यप्राणतया प्रतिभान्ति तत्र तु ध्वननव्यापारादते नास्ति कल्पनान्तरम् । स्खलद्गतिवाभावे मुख्यार्थबाधादेर्लक्षणानिबन्धनस्यानाशङ्कनी. यत्वात् । औचित्येन प्रवृत्ती चित्तवृत्तेरास्वाद्यले स्थायिन्या रसो व्यभिचारिण्या भावः । अनौचित्येन तदाभासः । रावणस्येव सीतायां रतेः । यद्यपि तत्र हास्यरसरूपतैव । 'शृङ्गाराद्धि भवेद्धासः' इति वचनात् । तथापि पाश्चात्येयं सामाजिकानां स्थितिः। तन्मयीभवनदशायां तु रतेरेवाखाद्यतेति शृङ्गारतैव प्रतिभाति । पौर्वापर्यविवेकावधीरणेन । 'दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते श्रुतिम्' इत्यादौ । तदसौ शृङ्गाराभास एव तदङ्गभावाभासश्चित्तवृत्तः प्रशम एव प्रक्रान्ताया हृदयमाहादयति । यतो विशेषण तत एव तत्संगृहीतोऽपि पृथगणितोऽसौ । तथा-'एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरंन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोर्गौरवम् । दंपत्योः शनकैरपाङ्गवलनामिश्रीभवच्चक्षुषोर्भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः ॥' इत्यारोषोत्मनो मानस्य प्रशमः । न चायं रसादिरर्थः । 'पुत्रस्ते जातः' इत्यतो यथा हर्षों जायते तथा नापि लक्षणया । अपि तु सहृदयस्य हृदयसंवादबलाद्विभावानुभावप्रतीती तन्मयीभावेनाखाद्यमान एव रेस्यमानतैकप्राणः सिद्धखभावसुखादिविलक्षणः परिस्फुति । तदाह-प्रकाशत इति । तेन तत्र शब्दस्य ध्वननमेव व्यापारोऽर्थसहकृतस्येति । विभावाद्यर्थोऽपि त्रजन्महर्षन्यायेन तां चित्तवृत्तिं जनयतीति जननातिरि.
१. 'प्रकाश्यते' क-ख. २. 'ख' क-ख-पुस्तकयो स्ति. ३. 'निवेद्य वम् । यत्रापि वास्ति' क-ख.
१. 'व्यतिरेकी' क. २. 'अथवाखाद्य' ग. ३. 'तु' क-ख-पुस्तकयो स्ति. ४. 'रस' क-ख-पुस्तकयो स्ति. ५. 'हास्यः' क-ख. ६. 'प्रति' ग-पुस्तके नास्ति. ७. 'तत एतत्संगृहीतो' क-ख. ८. 'भणितः' ख. ९. 'अन्योन्यस्य हृदि स्थिते' ग. १०. 'वलनात्' ग. ११. 'कण्ठप्रहम्' ग. १२. 'कोपात्मनो' ग. १३. 'उपशमः' ग. १४. 'रसाद्यर्थः' ग. १५. 'इत्यत्र' ग. १६. 'सहृदयहृदय' ग. १७. 'विभावप्रतीतेः' क-ख. १८. 'रसस्यमानतैक' क. 'रसरस्यमानतैक' ख. १९. 'प्रकाश्यते क-ख. २०. 'न पुत्रजन्यविषन्यायेन' ग.