SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ . १६ काव्यमाला | तस्य वाच्यादन्यत्वम् । तथा ह्याद्यस्तावत्प्रभेदो वाच्याद्दूरं विभेदवान् । स हि कदाचिद्वाच्ये विधिरूपे प्रतिषेधरूपः । यथा— 'भम धम्मिअ वीसत्थो सो सुणओ अज्ज मारिओ देण । गोलाणइकच्छकुडङ्गवासिणा दरिअसीहेण ॥' तथाप्यर्थसामर्थ्यस्य सहकारिणः सर्वत्रानपायाद्वाच्यसामर्थ्याक्षिप्तत्वम् । शब्दशक्तिमूलानुरणनव्यङ्ग्येऽप्यर्थ सामर्थ्यात्प्रतीयमानावगतिः । शब्दशक्तिः केवलमवान्तरकरण इति वक्ष्यामः । दूरं विभेदवानिति । विधिनिषेधौ विरुद्धाविति न कस्यचिदपि विमतिः । एतदर्थं प्रथमं तावदे तावेवोदाहरति- 'भ्रम धार्मिक विब्धः स शुनकोऽद्य मारितस्तेन । गोदावरी नदीकूलतागहनवासिना दृप्तसिंहेन ॥' कस्याश्चित्संकेतस्थानं जीवितसर्वस्वायमानं धार्मिकसंचरणान्तरायदोषात्तदवलुप्यमानपल्लव कुसुमादिविच्छायीकरणाच्च परित्रातुमियमुक्तिः । तत्र स्वतः सिद्धमपि भ्रमणं श्वभयेनापोहितमिति प्रतिप्रसवात्मको निषेधाभावरूपः, न तु वियोगप्रैषादिरूपोऽत्र विधिः । अतिसर्गप्राप्तकाल - योर्ह्ययं लोट् । तत्र भावतदभावयोर्विरोधाद्वयोस्तावन्न युगपद्वाच्यता, नं क्रमेण । विरम्य व्यापारद्वयाभावात् । 'विशेष्यं" नाभिधा गच्छेत्' इत्यादिनाभिधाव्यापारस्य विरम्य व्यापारासंभवाभिधानात् । ननु तात्पर्यशक्तिपर्यवसिता विवक्षया दृप्तधार्मिकतदादिपदार्थान्वयरूपमुख्यार्थबाधकबलेन विरोधनिमित्तया विपरीतलक्षणया च वाक्यार्थीभूतनिषेधप्रतीतिमभिहितान्वयदृशा करोतीति शब्दशक्तिमूल एव सोऽर्थः । एवमनेनोकमिति हि व्यवहारस्तंत्र वाच्यातिरिक्तोऽन्योऽर्थ इति नैतत् । त्रयो ह्यत्र व्यापाराः संवेद्यन्ते—–— पदार्थेषु सामान्यात्म स्वभिधाव्यापारः, समयापेक्षार्थावगमनशक्तिः, अभिधासमयश्च । तावत्येव न विशेषांशे । आनन्त्याव्यभिचाराच्च । एकस्य ततो विशेषरूपे वाक्यार्थे तापर्यशक्तिः परस्परान्विते । 'सामान्याद्यन्यथासिद्धेर्विशेषं गमयन्ति हि ' इति न्यायात् । तत्र च द्वितीयकक्षायां भ्रमेति विध्यतिरिक्तं न किंचित्प्रतीयते । अन्वयमात्रस्यैव प्रतिपन्नत्वात् । नहि 'गङ्गायां घोषः ' ' सिंहो बटुः' इत्यत्र यथान्वय एव बुभूषन्प्रतिहन्यते । योग्यताविरहात् । तथा तव भ्रमणनिषेद्धा स श्वा सिंहेन हतः । तदिदानीं भ्रमणनिषेधक कारणवैकल्याद्रमणं तवोचितमित्यन्वयस्य न काचित्क्षतिः अत एव मुख्यार्थबाधा नात्र शङ्क्येति न विपरीतलक्षणाया अवसरः । भवतु वासौ । १. 'दूरप्रविभेदवान्' ग. १. ‘सामर्थ्यादेव गतिः’ग. २. 'कस्यापि ' ग. ३. 'तावदेवोदाहरति' क.ख. ४. 'विश्वस्तः' क-ख. ५. 'श्वाद्य' क-ख. ६. तीरलतागहनदृप्तसिंहेन' ग. ७. 'प्रसवार्थको न विषयाभावरूपो' ग. ८. 'रूपो विधिरिति सर्वं प्राप्तकालयोग्यम् । तत्र भावतदभाव' ग. ९. ‘न' क-ख-पुस्तकयोर्नास्ति. १०. 'विशेष' ख. ११. 'व्यापारस्यासंभवाभिधानात् ' क-ख. १२. 'शक्ति' क- ख- पुस्तकयोर्नास्ति १३. 'तन्न' ग. १४. 'व्यवहाराः ' ग. १५ ‘इत्यत्रापि’ग. १६. 'निषेधकारण' ग. १७. ' इत्यत्रा न्वयस्य' ख. १८. 'चासौ' ग.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy