________________
काव्यमाला।
पुनरपरे तस्याभावमन्यथा कथयेयुःन संभवत्येव ध्वनिर्नामापूर्वः कश्चित् । कामनीयकमनतिवर्तमानस्य तस्योक्तेष्वेव चारुत्वहेतुष्वन्तर्भावात् । तेषामन्यतमस्यैव वा पूर्वसमाख्यामात्रप्रकरणे यत्किंचन कथनं स्यात् । किं च वाग्विकल्पानामानन्त्यात्संभवत्यपि वा कसिंश्चित्काव्यलक्षणविधायिभिः प्रसिद्धैरदर्शिते प्रकारलेशे ध्वनिर्ध्वनिरिति तदलीकसहृदयत्वभावनामुकुलितलोचनैर्नृत्यते । तत्र हेतुं न विद्मः । सहस्रशो हिं महात्मभिरन्यैरलंकारप्रकाराः प्रकाशिताः प्रकाश्यन्ते च । न च तेषामेषा दशा श्रूयते । तस्मात्प्रवादमात्रं ध्वनिः । न त्वस्य क्षोदेशमं तत्त्वं किंचिदपि प्रकाशयितुं शक्यम् । तथा चान्येन कृत एवात्र श्लोकः
ति-पुनरपर इति । कामनीयकमिति कमनीयस्य कर्म । चारुत्वहेतुतेति यावत् । ननु विच्छित्तीनामसंख्येयत्वान्न काचित्तादृशी विच्छित्तिरस्माभिर्टष्टा या नानुप्रासादौ नापि माधुर्यादावुक्तलक्षणेऽन्तर्भवेदित्याशयाभ्युपगमपूर्वकं परिहरति-वाग्विकल्पानामिति । वक्तीति वाक् शब्दः । उच्यत इति वागर्थः । उच्यतेऽनयेति वागभिधाव्यापारः । तत्र शब्दार्थवैचित्र्यप्रकारोऽनन्तः । अभिधावैचित्र्यप्रकारोऽप्यसंख्येयः। प्रकारलेश इति । स हि चारुत्वहेतुर्गुणो वालंकारो वा स च सामान्यलक्षणेन संगृहीत एव । यदाहुः-'काव्यशोभायाः कर्तारो धर्मा गुणाः, तदतिशयहेतवस्त्वलंकाराः' इति । ध्वनिर्ध्वनिरिति वीप्सायां संभ्रमं सूचयन्नादरं दर्शयति-नृत्यत इति । तल्लक्षणकृद्भिस्तयुक्तकाव्यविधायिभिस्तच्छ्रवणोद्भूतचमत्कारैच प्रतिपत्तभिरिति शेषः । ध्वनिशब्दे कोऽत्यादर इति भावः । एषा दशेति । खयं दर्पः परैश्च स्तूयमानतेत्यर्थः । वाग्विकल्प इति वाक्प्रवृत्तिहेतुप्रतिभायापारप्रकार इति वा । तस्मात्प्रवादमात्रमिति सर्वेषामभाववादिनां साधारण उपसंहारः । यतः शोभाहेतुत्वे गुणालंकारेभ्यो न व्यतिरिक्तः । यतश्च व्यतिरिक्तत्वे न शोभाहेतुः । यतश्च शोभाहेर्तुत्वेऽपि नादरास्पदं तस्मादित्यर्थः । न चेयमभावसंभावना निर्मूलैव दूषितेत्याह-तथा चान्येनेति । ग्रन्थकृत्समानकालभांविना मनोरथनाम्ना कविना । यतो न सालंकृति अतो न मनःप्रह्लादि ।
१. 'कथं न' ख, 'कथितं' ग. २. 'अपि' क-ख. ३. 'क्षोदक्षमत्वं' ग. ४. 'अस्ति ' क-ख.
१. 'यदाह' ग. २. ग-पुस्तके 'इति' इत्यस्मादनन्तरं 'तथा व...भिधेयशब्दोक्तिरिष्टावाचामलंकृतिः। इति' इत्यधिकमस्ति. ३. "विधातृभिः' क-ख. ४. 'च' क-ख. पुस्तकयो स्ति. ५. 'वाग्विकल्पा इति वाक्प्रतिपत्तिहेतु' ग. ३. 'व्यापारा इति' ग. ७. 'इव संभारः' ग. ८. 'अपि' ग-पुस्तके नास्ति. ९. 'भाविनैव' ग.