________________
३ उक्ष्योतः ध्वन्यालोकः
१५३ सुप्तिवचनसंबन्धैस्तथा कारकशक्तिमिः । . .
कृत्तद्धिससमासैश्च द्योत्योऽलक्ष्यक्रमः कचित् ॥ १६॥ . अलक्ष्यक्रमो ध्वनेरात्मा रसादिभिः सुब्विशेषैस्तिविशेषैर्वचन निशेषैः संबन्धविशेषैः कारकशक्तिभिः कृद्विशेषैस्तद्धितविशेषैः समासैश्चेति । चशब्दान्निपातोपसर्गकालादिभिः प्रयुक्तेरभिव्यज्यमानो दृश्यते । यथा'न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः .
सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिग्धिक्शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा ___वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥'
अत्र हि श्लोके भूयसा सर्वेषामप्येषां स्फुटमेव व्यञ्जकत्वं दृश्यते । तत्र 'मे यदरयः' इत्यनेन सुप्संबन्धवचनानामभिव्यञ्जकत्वम् । 'तत्राप्यसौ
पणीयान्तरमवशिष्यते तथापि कविसहृदयानां शिक्षां दातुं पुनरपि सूक्ष्मदृशान्वयव्यतिरेकावाश्रित्य व्यञ्जकवर्गमाह-सुप्तिडित्यादि । वयं वित्थमेव तदनन्तरं सवृत्तिकं वाक्यं बुध्यामहे । सुबाघभिनेयोऽनुस्खानोपमो भासते वैऋभिप्रायरूपः । सुबादिभिर्व्यक्तस्यानुखानोपमस्यालक्ष्यक्रमव्यङ्गयो द्योत्यः । क्वचिदिति पूर्वकारिकया सह संमील्य संगतिरिति । सर्वत्र हि सुबादीनामभिप्रायविशेषाभिव्यञ्जकत्वमेव । उदाहरणेनाभिव्यक्तोऽभिप्रायो यथाखं विभावादिरूपताद्वारेण रसादीन्व्यनक्ति । एतदुक्तं भवति । वर्णादिभिः प्रबन्धान्तैः साक्षाद्वा रसोऽभिव्यज्यते विभावादिप्रतिपादनद्वारेण यदिवा विभावादिव्यअनद्वारेण परम्परयेति । तत्र प्रबन्धस्यैतत्परम्परया व्यञ्जकलं प्रसङ्गादुक्तम् । अधुना तु वर्णपदादीनामुच्यत इति । तेन वृत्तावपि 'अभिव्यज्यमानो दृश्यते' इति । णादौ च वाक्यशेषोऽध्याहार्यः विभावादिव्यञ्जकद्वारतया पारम्पर्येणेत्येवंरूपः । ममारय इति । मम शत्रुसैद्भावो नोचित इति संबन्धाद्यौचित्यं क्रोधविभावं व्यनक्ति अरय इति बहुवचनम् । तपो विद्यते यस्येति पौरुषकथाहीनवं तद्धितेन मवर्थीयेनाभिव्यक्तम् । तत्रापिशब्देन निपातसमुदायेनात्यन्तासंभावनीयत्वम् । मत्कर्तृका यदि जीवनक्रिया तदा हननक्रिया तावदनुचिता । तस्यां सत्कर्तापिशब्देन मैनुष्यमात्रवाचकः (१) । अत्रैवेति मद
१. 'अमीषां' ग. - १. 'वयं..........तत्सोदरस्य रसादिध्वनेः सवृत्तिकमेतद्वाक्यमिति बुध्यामहे' ग. २. 'वक्रभिप्रायादिरूपः' क-ख. ३. 'प्रसङ्गादावुक्तम्' ग. ४. 'व्यञ्जन' ग. ५. 'संभवः' क-ख. ६. 'संबन्धेनौचित्यं' क-ख. ७. 'संभाव्यमानलम्' क-ख. ८. 'हननक्षमतानुचिता' क-ख. ९. 'मानुषमात्रक' ग.