________________
३ उक्ष्योतः ध्वन्यालोकः।
१५१ तापसवत्सराजे । प्रबन्धविशेषस्य नाटकादे रसव्यक्तिनिमित्तमिदं चावगन्तव्यं यदलंकृतीनां शक्तावप्यानुरूप्येण योजनम् । शक्तो हि कविः कदाचिदलंकारनिबन्धने तदाक्षिप्ततयैवानपेक्षितरसबन्धः प्रबन्धमारभते तदुपदेशार्थमिदमुक्तम् । दृश्यन्ते च कवयोऽलंकारनिबन्धनैकरसा अनपेक्षितरसाः प्रबन्धेषु । - किं च ।
अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः। ध्वनेरस्य प्रबन्धेषु भासते सोऽपि केषुचित् ॥ १५॥
जीवितसर्वखाभिमानात्मा प्रेमबन्धस्तद्विभावाद्यौचित्यात्करुणविप्रलम्भादिभूमिकां गृह्णन्समस्तेतिवृत्तव्यापी । राज्यप्रत्यायिवृत्त्या हि सचिवनीतिमहिमोपनतया तदङ्गभूतपद्मावतीलाभानुगतयानुप्राण्यमानरूपा परमामभिलषणीयतमतां प्राप्ता वासवदत्ताधिगतिरेव तत्र फलम् । निर्वहणे हि 'प्राप्ता देवी भूतधात्री च भूयः संबन्धोऽभूद्दर्शकेन' इत्येवं देवीलाभप्राधान्यं निर्वाहितम् । इयति चेतिवृत्तवैचित्र्ये चित्रे भित्तिस्थानीयो वासवदताप्रेमबन्धः प्रथममत्रारम्भात्प्रभृति पद्मावती विवाहश्चेति तस्यैव व्यापारात् । तेन स एव वासवदत्ताविषयः प्रेमबन्धः कथावशादाशयमानविच्छेदोऽपि प्रबन्धसहितः। तथाहि-प्रथमे तावदके स्फुटं स एवोपनिबद्धः 'तद्ववेन्दुविलोकनेन दिवसो नीतः प्रदोषस्तथा तद्गोष्ठ्यैव-' इत्यादिना, 'बद्धोत्कण्ठमिदं मनः किमथवा प्रेमा समाप्तोत्सवम् .इत्यन्तेन । द्वितीयेऽपि 'दृष्टि मृतर्षिणी स्मितमधुप्रस्यन्दि वकं नु किम्' इत्यादिना
स एव विच्छिन्नविच्छिन्नोऽप्यनुसंहितः । तृतीयेऽपि 'सर्वत्र ज्वलितेषु वेश्मसु भयादालीजने विद्रुते श्वासोत्कम्पविहस्तया प्रतिपदं देव्या पतन्त्या तया । हा नादेति मुहुः प्रलापपरया दुग्धं वराक्या तथा शान्तेनापि वयं तु तेन दहनेनाद्यापि दह्यामहे ॥' इत्यादिना । चतुर्थेऽपि 'देवीखीकृतमानसस्य नियतं स्वप्नायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात्कथं न व्यथाम् । इत्थं यन्त्रणया कथंकथमपि क्षीणा निशा जाग्रतो दाक्षिण्योपहतेन सा प्रियतमा खप्नेऽपि नासादिता ॥' इत्यादिना । पञ्चमेऽपि समागमप्रत्याशया करणे निवृत्ते विप्रलम्भेऽङ्कुरिते 'तथाभूते तस्मिन्मुनिवचसि जातागसि मयि प्रयाणेऽन्तगूढां रुषमुपगता मे प्रियतमा। प्रसीदेति प्रोक्ता न खलु कुपितेत्युक्तिविधुरं समुद्भिन्ना पीतैनयनसलिलैः स्थास्यति पुनः ॥' इत्यादिना । षष्ठेऽपि 'वत्संप्राप्तिविलोभितेन मनसा प्राणा मया धारिताः' इत्यादिना । अलंकृतीनामिति योजनापेक्षया कर्मणि षष्ठी । दृश्यन्ते
१. 'परमवगन्तव्यम्' ग. २. 'रसानपेक्षाः' क-ख. १. 'रागानु' ग. २. 'इतिवव्यापारात्' क-ख. ३. 'विच्छेदबन्ध' ख. ४. 'धर्मिणी' ग. ५. 'पुरः' क-ख. ६. 'चलितैः' ग.