________________
२ उझ्योतः] ध्वन्यालोकः। ___ अत्र हि वाच्यविशेषेण सापराधस्यापि बहुज्ञस्य कोपः कर्तुमशक्य इति समर्थकमर्थसामान्यमन्वितमन्यत्तात्पर्येण प्रकाशते ।
व्यतिरेकध्वनिरप्युभयरूपः संभवति । तत्राद्यस्योदाहरणं प्राक्प्रदर्शितमेव । द्वितीयस्योदाहरणं यथा
'जाएज वणुद्देसे खुज विअ पाअवो घडिअवत्तो ।
मा माणुसम्मि लोए ताएकरसो दरिदो अ॥' अत्र हि त्यागैकरसस्य दरिद्रस्य जन्मानभिनन्दनं घटितपत्रकुजपादपजन्माभिनन्दनं च साक्षाच्छब्दवाच्यम् । तथाविधादपि पादपात्तादृशस्य पुंस उपमानोपमेयत्वप्रतीतिपूर्वकं शोच्यतायामाधिक्यं तात्पर्येण प्रकाशयति । उत्प्रेक्षाध्वनिर्यथा
'चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितः ।
मूर्च्छयत्येष पथिकान्मधौ मलयमारुतः ॥' अत्र हि मधौ मलयमारुतस्य पथिकमूर्छाकारित्वं मन्मथोन्माथदायित्वे
शक्यम् । अत्र बहुक्षेत्यामन्त्रणार्थो विशेष पर्यवसितः । अनन्तरं तु तदर्थपर्यालोचनाद्यत्सामर्थ्यरूपं समर्थकं प्रतीयते तदेव चमत्कारकारि । सा हि खण्डिता सती वैदग्ध्यानुनीता तं प्रत्यसूयां दर्शयन्तीत्थमाह । यः कश्चिद्बहुज्ञो धूर्तः स एवं सापराधोऽपि खापराधावकाशमाच्छादयतीति मा समात्मनि बहुमानं मिथ्या ग्रहीरिति । अंन्वितमिति । विशेषसामान्यस्य संबन्धत्वादिति भावः । व्यतिरेकध्वनि........... । अपिशब्देनार्थान्तरन्यासवदेव द्विप्रेकारत्वमाह-प्रागिति । 'खं येऽत्युज्ज्वलयन्ति' इति । 'रक्तस्त्वं नवपल्लवैः' इति । जायेय वनोद्देश एव वनस्यैकान्ते गहने यत्र स्फुटतरबहुवृक्षसंपत्त्या प्रेक्षतेऽपि न कश्चित् । कुब्ज इति रूपकघटनादावनुपयोगी । घटितपत्र इति छायामपि न करोति । तस्य का पुष्पफलवत्तेत्यभिप्रायः । तादृशोऽपि कदाचिदाङ्गारिकस्योपयोगी भवेदुलूकादीनां वा निवासायेति भावः । मानुष इति । सुलभार्थिजन इति भावः । यत्रालोक्यते सोऽर्थिभिस्तेन......न किंचिच्छश्यते कर्तु तन्महद्वैशसम् । ... ... । अत्र वाच्यालंकारो न कश्चित् । अत्रेत्यस्मिञ्जाएजेत्युदाहरणे । उपमानेत्यनेन व्यतिरेकस्य मार्गपरिशुद्धिं करोति । आधिक्यमिति । व्यति
१. 'जायेय वनोद्देशे कुब्ज इव पादपो घटितपत्रः । मा मानुषे लोके त्यागैकरसो दरिद्रश्च ॥' इति च्छाया. २. 'त्रुटित' क-ख. ३. 'उपमानोपमेयभाव' क-ख. ४. 'करणवं' क-ख. १. 'तेनेति' ग. २. 'द्विप्रकारवादित्याह' ग. .
११ ध्व. लो.