________________
काव्यमाला।
यथा वा ममैव'लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मि
मेरेऽधुना तव मुखे तरलायताक्षि । .. क्षोभं यदेति न मनागपि तेन मन्ये
सुव्यक्तमेव जलराशिरयं पयोधिः॥' इत्येवंविधे विषयेऽनुरणनरूपकाश्रयेण काव्यचारुत्वव्यवस्थानाद्रपकध्वनिरिति व्यपदेशो न्याय्यः। .
तिनि पूर्णचन्द्रोदयतदीयबलावगाहनादिना निमित्तेन पयोधेस्तावत्कम्पो जातः। सोऽनेन संदेहेनोत्प्रेक्ष्यत इति ससंदेहोत्प्रेक्षयोः संकरात्संकरालंकारो वाच्यः । तेन च वासुदेवरूपता तस्य नृपतेव॑न्यते । यद्यपि चात्र व्यतिरेको भाति तथापि स पूर्ववासुदेवस्वरूपानद्यतनवादद्यतनत्वेन भगवतोऽपि प्राप्तश्रीकत्वं नालस्येन सकलद्वीपाधिपतिविजयित्वेन च वर्तमानलात् । न च संदेहोत्प्रेक्षानुपपत्तिबलाद्रूपकस्याक्षेपः, येन वाच्यालंकारोपस्कारकत्वं व्ययस्य भवेत् । यो यः संप्राप्तलक्ष्मीको निर्व्याजविजिगीषाक्रान्तः स स मां मनीयादित्याद्यर्थसंभावनात् । न च पुनरपीति पूर्वामिति भूय इति च शब्दैरयमाकृष्टोऽर्थः । पुनरर्थस्य भूयोर्थस्य च कर्तृमेदेऽपि सैमुद्रेक्यमात्रेणाप्युपपत्तेः । यथा पृथ्वी पूर्व कार्तवीर्येण जिता पुनरपि जामदग्न्येनेति । पूर्वा च निद्रा राजपुत्राद्यवस्थायामपीति सिद्धं रूपकध्वनिरेवायमिति । शब्दव्यापार विनैवार्थसौन्दर्यबलाद्रूपणाप्रतिपत्तेः । यथा च"ज्योत्सापूरप्रसरधवले सैकतेऽस्मिन्सरय्वा वादद्यूतं सुचिरमभवत्सिद्धयूनोः कयोश्चित् । एकोऽवादीत्प्रथमनिहतं केशिनं कंसमन्यो मला (स त्वं) तत्त्वं कथय भवता को हतस्तत्र पूर्वम् ॥' इति केचिदुदाहरणमैत्र पठन्ति तदसत् । भवतेत्यनेन बलेनात्र त्वं वासुदेव इत्यर्थस्य स्फुटीकृतत्वात् । लावण्यं संस्थानमुग्धिमा । कान्तिः प्रभा । ताभ्यां परिपूरितानि संविभक्तानि हृद्यानि संपादितानि दिङ्मुखानि येन । अधुना कोपकालुष्यादनन्तरं प्रसादौन्मुख्येन स्मेरे ईषद्विहसनशीले । तरेलायते प्रसादान्दोलनविकाससुन्दरे अक्षिणी यस्यास्तस्या आमन्त्रणम् । अथ चौधुना न परिवृत्ते तु क्षणान्तरे क्षोभमगमत् । कोपकपायपाटलं सैरं च तवे मुखं संध्यारुणपूर्णशशधरमण्डलमेवेति भाव्यम् । क्षोमेण चलचित्ततया सहृदयस्य न चैति तत्सुव्यक्तमन्वर्थतयायं जलराशिर्जाड्यसंचयः । जलादयः शब्दा भावार्थप्रधाना इत्युक्तम् । अत्र च क्षोभो मदनविकारात्मा सहृदयस्य त्वन्मुखाव.
१. 'द्वीपाधिपविजयत्वेन' क-ख. २. 'पुनरपीति' ग-पुस्तके नास्ति. ३. 'समुद्रमात्रेण' क-ख. ४. 'जयदेवेनेति' ग. ५. "सिद्धा' ग. ६. 'यथा च' ग-पुस्तके नास्ति. ७. 'अत्र' ग-पुस्तके नास्ति. ८. 'इत्यस्फुटी' ग. ९. 'ताभिः' क-ख. १०. 'तरले आयते आन्दोलन' क-ख. ११. 'वा' क-ख. १२. 'तन्मुखं' ग. १३. 'न चैति तत्' ग-पुस्तके नास्ति. १४. 'शब्दा अर्थप्रधानास्तदुक्तं प्राक्' क-ख.