________________
काव्यमाला। 'दृष्ट्या केशव गोपरागहतया किंचिन्न दृष्टं मया - तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे । एकस्त्वं विषमेषुखिन्नमनसां सर्वाबलानां गति
गोप्यैवं गदितः सलेशमवतागोष्ठे हरिर्वश्विरम् ॥' ... एवंजातीयकः सर्व एव भवतु कामं वाच्यश्लेषस्य विषयः । यत्र तु
यत्र वा प्रत्युत द्वितीयाभिधाव्यापारसद्भावावेदकं प्रमाणमस्ति यथा 'तस्या विना-' इत्यादौ । 'चैमहिअ' इत्यत्र तावत्सोऽर्थोऽभिधेय एवेति स्फुटमध्यः । यत्राभिधाया एकत्र नियमहेतुः प्रकरणादिविद्यते तेन द्वितीयस्मिन्नर्थे नाभिधा संक्रामति तत्र द्वितीयोऽर्थोंऽसावाक्षिप्त इत्युच्यते । तत्रापि यदि पुनस्तादृक्शब्दो विद्यते येनासौ नियामकः प्रकरमादिरपहतशक्तिकः संपाद्यते । अत एव साऽभिधाशक्तिर्बाधितापि सती प्रतिप्रसूतैव तत्रापि न ध्वनेर्विषय इति तात्पर्यम् । चशब्दोऽपिशब्दार्थे भिन्नक्रमः। आक्षिप्तोऽप्याक्षिप्ततया झगिति संभावयितुमारब्धोऽपीत्यर्थः । न त्वसावाक्षिप्तः किं तु शब्दान्तरेणान्येनाभिधायाः प्रतिप्रसवनादभिहितस्वरूपः संपन्नः । पुनर्ग्रहणेन प्रतिप्रसवं व्याख्यातुं सूचयति । तेनैवकार आक्षिप्ताभासं निराकरोतीत्यर्थः । हे केशव, यतो गोधूलिहतया दृष्ट्या न किंचिदृष्टं मया तेन कारणेन स्खलितास्मि । मार्गे तां पतितां सती मां किं नाम .कः खलु हेतुर्यन्नालम्बसे हस्तेन । यतस्त्वमेवैकोऽतिशयेन बलवानिम्नोन्नतेषु सर्वेषामब.लानां बालवृद्धाङ्गनादीनां खिनमनसां गन्तुमशक्नुवतां गतिरालम्बनायुपाय इत्येवंविधेऽर्थे यद्यप्येते प्रकरणेन नियत्रिताभिधाशक्तयः शब्दास्तथापि द्वितीयेऽर्थे व्याख्यास्यमानेऽमिधाशक्तिर्निरद्धा सती सलेशमित्यनेन प्रत्युज्जीविता । अत्र सलेशं ससूचनमित्यर्थः । अल्पीभावनं हि सूचनमेव । हे केशवगोप स्वामिन् , रागहृतया दृष्ट्येति वा संबन्धः। .स्खलितास्मि खण्डितचरित्रा जातास्मि । पतितामिति भर्तृभावं मां प्रति । एक इत्य.साधारणसौभाग्यशाली त्वमेव । यतः सर्वासामबलानां मदनविधुरमनसामीाकालुव्यनिरासेन सेव्यमानः सन्गतिः । जीवितरक्षोपाय इत्यर्थः । एवं श्लेषालंकारस्य विषयमवस्थाप्य ध्वनेराह-यत्र त्विति । कुसुमसमयात्मकं ययुगं मासद्वयं तदुपसंहरन् । धवलानि हृद्यान्यधान्यापणा येन तादृक् फुल्लमल्लिकानां हासो विकसनमिति स यत्र ।
१. 'हतया' ग. . .. .. . .. १. 'यत्र च न' ग. २. ...मिन्द्रियेत्यन्तेन तत्सर्वथा सोर्थो' ग. ३. 'एकतरत्र' क-ख. ४. 'अपाहित-संपाद्यते' ग. ५. 'बाधिका नापि' ग. ६. 'प्रतिसूतवे' क-ख. ७. 'अक्षिप्तक्रमोऽपि' क-ख. ८. 'हतया' ग. ९. 'खिन्नमनसां' ग-पुस्तके नास्ति. १०. 'निरुध्यमानापि' क-ख.....................