SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ २ उयोतः] ध्वन्यालोकः। बिभ्राणां मुखमिन्दुरूपमखिलं चन्द्रारमन्चक्षुर्वक खाने यां खतनोरपश्यदधिकां सा रुक्मिणी कोऽवतात् ॥' अत्र वाच्यतयैव व्यतिरैकच्छायानुप्राही श्लेषः प्रतीयते । यथा च'भ्रमिमरतिमलसहृदयतां प्रलयं मूछो तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरुते विकं वियोगिनीनाम् ।। यथा वा 'चैमहिअमाणसकञ्चणपङ्कअणिम्महिअपरिमला जस्स । अखण्डि अंदाणपसारा बाहुप्पलिहा विअ गइन्दा ॥" अत्र रूपकच्छायानुग्राही श्लेषो वाच्यतयैवावभासते । स चाक्षिप्तोऽलंकारो यत्र पुनः शब्दान्तरेणामिहितखरूपस्तत्र शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यध्वनिव्यवहारः । तत्र कक्रोक्त्यादिवाच्यालंकारव्यवहार एव । यथा अनुग्रहयोगादेकतरत्यागग्रहणनिमित्ताभावो हि वाशब्देन सूच्यते । सुदर्शनं चक्रं करे यस्य । व्यतिरेकपक्षे सुदर्शनौ श्लाघ्यो करावेव यस्य चरणारविन्दस्य ललितं त्रिभुवनाक्रमणक्रीडा। चन्द्ररूपं चक्षुर्धारयन्। वाच्यतयैवेति । खतनोस्पश्यदधिकामिति शब्देन व्यतिरेकस्योक्तवात् । भुजगशब्दार्थर्यालोचनाबलादेव विषशब्दो जलमभिधायापि न विरन्तुमुत्सहते। अपि तु द्वितीयमर्थ हालाहललक्षणमाह । तदमिधानेन विनाभिधाया एवासमाप्तत्वात्। भ्रमिप्रभृतीनां तु मरणान्तानां साधारण एकार्थः। (चमहीति निराश्रीकृतत्वेन खण्डितानि यानि मानसानि शत्रुहृदयानि तान्येव काञ्चनपङ्कजानि । सुसारत्वात् । तैर्हेतुभूतैः । णिम्महिअपरिमला इति प्रसृतप्रतापसारा अखण्डितवितरणप्रसरा बाहुपरिषा एव यस्य । गजेन्द्रा इति । गजेन्द्रशब्दवशाचमहिअशब्दः परिमलशब्दो दानशब्दच नोटनसौरभमर्दलक्षणानर्थान्प्रतिपाद्यापि न परिसमाप्ताभिधाव्यापारा भवन्तीत्युक्तरूपं द्वितीयमप्यर्थमभिदधत्येव । एकामाक्षिप्तशब्दस्य व्यवच्छेद्यं प्रदश्वकारस्य व्यवच्छेद्यं दर्शयितुमाह-स चेति । उभयार्थप्रतिपादनशक्तशब्दप्रयोगे, यत्र सावदेकतरविषयनियमनकारणमभिधाया नास्ति यथा 'येन ध्वस्तमनोभवेन' इति । १. 'प्रतीयत एव' क-ख. २. 'सादं च करु. ३....... मानसकाञ्चनपङ्कजनिमंथितपरिमला यस्य । अखण्डितदानप्रसरा बाहुपरिघा इव गजेन्द्राः ॥' इति छाया. १. 'पदावलोचना' क-ख. २. 'विश्राणन' क-ख. -
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy