________________
काव्यमालाः। इत्यादौ स एवमुपनिबध्यमानोऽलंकारो रसाभिव्यक्तिहेतुः कवेर्भवति। उक्तप्रकारातिक्रमे तु नियमेनैव रसभङ्गहेतुः संपद्यते । लक्ष्यं च तथाविधमपिमहाकविप्रबन्धेषु दृश्यते बहुशः। तत्तु सूक्तिसहस्रद्योतितात्मनां महात्मनां दोषोद्घोषणमात्मन एव दूषणं भवतीति न विभज्य दर्शितम् । किं तु रूपकादेरलंकारवर्गस्य येयं व्यञ्जकत्वे रसादिविषये लक्षणा दिग्दर्शिता तामनुस. रन्खयं चान्यल्लक्षणमुत्प्रेक्षमाणो यद्यलक्ष्यक्रमपतितमनन्तरोक्तमेवं ध्वनेरात्मानमुपनिबध्नाति सुकविः समाहितचेतास्तदस्यात्मलाभो भवति महीयानिति ।
'क्रमेण प्रतिभात्यात्मा योऽस्यानुस्खानसंनिमः।।
शब्दार्थशक्तिमूलत्वात्सोऽपि द्वेधा व्यवस्थितः ॥ २१॥ ___ अस्य विवक्षितान्यपरवाच्यस्य ध्वनेः स क्रमव्यङ्ग्यत्वादनुरणनप्रख्यो य आत्मा सोऽपि शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति द्विप्रकारः ।
स्थितो न कुत्रचिदेकत्र धृतिं लभे इति भावः । भीर्विति । यो हि कातरहृदयो भवति नासौ सर्वखमे कस्थं धारयतीत्यर्थः । अत्र ह्युत्प्रेक्षायास्तद्भावाध्यारोपरूपाया अनुप्राणकं सादृश्यं यथोपक्रान्तं तथा निर्वाहितमपि विप्रलम्भरसपोषकमेव जातम् । तत्तु लक्ष्यं न प्रदर्शितमिति संबन्धः । प्रत्युदाहरणे ह्यदर्शितेऽप्युदाहरणानुशीलनदशाकृत......ति दर्शयति-किं त्विति । अन्यल्लक्षणमिति । परीक्षाप्रकारमित्यर्थः । तद्यथावसरे त्यक्तस्यापि पुनर्ग्रहणमित्यादि । यथा ममैव–'शीतांशोरमृतच्छटा यदि कराः कस्मान्मनो मे भृशं संप्लुष्यन्त्यस्य (थ) कालकूटपटलीसंवाससंदूषिताः । किं प्राणान हरन्त्युत प्रियतमासंजल्पमन्त्राक्षरै रक्षन्ते किमु मोहमेमि हहहा नो वेद्मि केयं गतिः ॥ इत्यत्र हि रूपकसंदेहनिदर्शनास्त्यक्त्वा पुनरुपात्ता रसपरिपोषायेत्यलम् । एवं विवक्षितान्यपरवाच्यध्वनेः प्रथमं भेदमलक्ष्यक्रमं विचार्य द्वितीयं भेदं विभक्तुमाह-क्रमेणेस्यादि। प्रथमपादोऽनुवादभागो हेतुत्वेनोपात्तः । घण्टाया अनुरणनमभिघातजशब्दापेक्षया क्रमेणैव भाति । सोऽपीति । न केवलं मूलतो ध्वनिर्द्विविधः । नापि ... १. 'महता' क-ख. २. 'व्यञ्जकत्वेन' क-ख. ३. 'क्रमं प्रति तम-' ख, 'क्रमप्रतिभम-' ग. ४. 'एनं' ग. ५. 'तस्यात्म' ग.
१. 'वृत्तिं' क-ख. २. 'तद्वद्भावव्यापाररूपायाः' क-ख. ३. 'रसापेक्षकं' ग. ४. 'अत्युदा-किं त्विति' क-ख-पुस्तकयो स्ति. ५. 'संवादसंरूषिताः' ग. ६. 'उक्वा ' क-ख. ७. 'रणनमेवं' ग. ८. 'ध्वनेर्द्विभेदः' ग. ९. 'ध्वनिनापि केवलमविवक्षितवाच्यो द्विविधः' क-ख. ....