SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ काव्यमाला | स्यात् । श्लेषमुखेनैवात्र व्यतिरेकस्वात्मलाभ इति नायं संसृष्टेर्विषय इति चेत्, न । व्यतिरेकस्य प्रकारान्तरेणापि दर्शनात् । यथा'नो कल्पापायवाथोरदयरयदलक्ष्माधरस्यापि शम्या गाढोगीर्णोज्ज्वलश्रीरहनि न रहिता नो तमः कज्जलेन । प्रासोत्पतिः पतङ्गान पुनरुपमता मोषमुष्णत्विषो वो बर्तिः सैवान्यरूपा सुखयतु निखिलद्वीपदीपस्य दीप्तिः ॥ ' यत्र हि साम्यप्रपञ्चप्रेतिपादनं विनैव व्यतिरेको दर्शितः । नात्र श्लेषमात्राच्चारुत्वप्रतीतिरस्तीति श्लेषस्य व्यतिरेकाङ्गत्वेनैव विवक्षितत्वम्, न खतोऽलंकारत्वेनेत्यपि न वाच्यम् । यत एवंविधे विषये साम्यमात्रादपि सुप्रतिपादिताच्चारुत्वं दृश्यत एव । यथा 'आक्रन्दाः स्तनितैर्विलोचनजलान्यश्रान्तधाराम्बुभिस्तद्विच्छेदभुवश्च शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः । श्लेषेति । श्वेषबलानीतोपमामुखेनेत्यर्थः । एतत्परिहरति-नेति । अयं भावः - किं सर्वत्रोपमायाः स्वशब्देनाभिधाने व्यतिरेको भवत्युत गम्यमानत्वे । तत्राद्यं पक्षं दूषयति -- प्रकारान्तरेणेति । उपमाभिधानेन विनापीत्यर्थः । एतदेवोदाहरति( नो कल्पेति । ) शम्या शमयितुं शक्येत्यर्थः । दीपवर्तिस्तु वायुमात्रेण शमयितुं शक्यते । तम एव कज्जलं तेन नो रहिता अपि तु रहितैव । दीपवर्तिस्तु तमसापि युक्ता भवति । अन्ततः प्रकृष्टत्वात्कज्जलेनोपरिचरेण । पतङ्गादर्कात् । दीपवर्तिः पुनः शलभासते नोत्पद्यते । साम्येति । साम्यस्योपमायाः प्रपञ्चेन प्रबन्धेन यत्प्रतिपादनं खशब्देन तेन विनापीत्यर्थः । एतदुक्तं भवति — प्रतीयमानैवोपमा व्यतिरेकस्यानुग्राहिणी भवन्ती नाभिधानं स्वकण्ठेनापेक्षते तस्मान्न षोपमा व्यतिरेकानुग्राहित्वेनोपाता । ननु यद्यप्यत्र नैवं तथापीह तत्प्रावण्येनैत्र सोपात्ता । तदप्रावण्ये स्वयं चारुत्व - तुत्वाभावादिति । श्लेषोपमात्र पृथगलंकारभावमेव न भजते । तदाह - नात्रेति । एतदसिद्धं स्वसंवेदनबाधितत्वादिति हृदये गृहीत्वा स्वसंवेदनमपहुवानं परं श्लेषं विनोपमामात्रेण चारुत्वसंपन्नमुदाहरणान्तरं दर्शयन्निरुत्तरीकरोति-यत इत्यादिना । उदाहलोके तृतीयान्तपदेषु तुल्यशब्दोऽभिसंबन्धनीयः । अन्यत्सर्वं 'रक्तस्त्वं' इतिवद्यो - १. 'प्रतिपादनप्रपञ्चं' ग. २. 'विवक्षितत्वात्' ग. ३. 'अलंकारतेति' ग. १. 'अत्यन्तमप्रकटत्वात्' क ख २. 'मानोपमा' ग. ३. ' यद्यप्यत्रैव तथा' म. ४. 'श्लेषोपमामात्रेण' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy