SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ भूमिका [ २६ अतिशस्तवस्तुवृत्तिर्बहुशस्तन्यस्तनवरसोपाधिः। अर्वाचीनकवीनामुपमाता कालिदासोऽभूत् ॥४॥ प्रभवति परनेकः पञ्चषाणां समाजे, निजमतगुणजातिदुर्जनस्त्याज्यमूर्तिः । श्रवणरसनचक्षुघ्रणिहत्त्वत्कदम्बे, . प्रथममिह मनीषी वेत्तु दृष्टान्तमन्तः ।।५।। श्रितभूपचेतसि सतां जातु न वक्रादिभावविदम् । भुवि कविभिरसुलभादो विदितः सदृशः सतां सदालोडयः ॥६।। कृतेराद्यश्लोके मतिमुपयता कर्तुमधुना, न शक्यं केनापि क्वचन शतशो वर्णनमिति । मुहुः श्रुत्वा लोकाञ्जनितकृतिकौतूहलहृदा, मयोपक्रम्यान्यस्सपदि विहितं साहसमिदम् ॥७॥ अस्पृष्टपूर्वकविताच्छवितां दधान, उर्वीधरेश्वरमनोतिविनोदनाय । श्लोकः शतेन कुतुकात् कविरामचन्द्रो, रोमावलेः किमपि वर्णनमातनोति ॥८॥ अन्त- श्रीमल्लक्ष्मणभट्टसूनुरनुजः श्रीवल्लभश्रीगुरो रध्येतुः सममग्रजो गुणिमणेः श्रीविश्वनाथस्य च । अब्दे वेदमुनीषुचन्द्रगणिते (१५७४) श्रीरामचन्द्रः कृती, __रोमालीशतकं व्यधात् सकुतुकादुर्वीधरप्रीतये ॥१२५।। इति श्रीलक्ष्मणभट्टात्मजश्रीरामचन्द्रकविकृतं रोमावलीशृङ्गारशतकं सम्पूर्णम् । यह काव्य अद्यावधि अप्रकाशित है। इसकी एक पूर्ण प्रति विद्याविभाग सरस्वती भंडार, कांकरोली में है,' और दो अपूर्ण प्रतियें राजस्थान प्राच्यविद्या प्रतिष्ठान जोधपुर' एवं शाखा-कार्यालय जयपुर' में है । १. बंध ६६।१२, पत्र संख्या १२, प्रथमपत्र लिखित परिचय-"पुस्तकमिदं पञ्चनदि मधुसूदनभहस्य । शृङ्गारशतके रामचन्द्रकविकृते।"-किनारे पर-"लक्ष्मीनाथभट्टीयम्।" २. ग्रन्थ नं० ११२३५ पत्र संख्या १७ ३. विश्वनाथ शारदानन्दन संग्रह, ग्रंथांक ३३५ ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy