________________
भूमिका
[ २६
अतिशस्तवस्तुवृत्तिर्बहुशस्तन्यस्तनवरसोपाधिः।
अर्वाचीनकवीनामुपमाता कालिदासोऽभूत् ॥४॥ प्रभवति परनेकः पञ्चषाणां समाजे,
निजमतगुणजातिदुर्जनस्त्याज्यमूर्तिः । श्रवणरसनचक्षुघ्रणिहत्त्वत्कदम्बे, .
प्रथममिह मनीषी वेत्तु दृष्टान्तमन्तः ।।५।। श्रितभूपचेतसि सतां जातु न वक्रादिभावविदम् ।
भुवि कविभिरसुलभादो विदितः सदृशः सतां सदालोडयः ॥६।। कृतेराद्यश्लोके मतिमुपयता कर्तुमधुना,
न शक्यं केनापि क्वचन शतशो वर्णनमिति । मुहुः श्रुत्वा लोकाञ्जनितकृतिकौतूहलहृदा,
मयोपक्रम्यान्यस्सपदि विहितं साहसमिदम् ॥७॥ अस्पृष्टपूर्वकविताच्छवितां दधान,
उर्वीधरेश्वरमनोतिविनोदनाय । श्लोकः शतेन कुतुकात् कविरामचन्द्रो,
रोमावलेः किमपि वर्णनमातनोति ॥८॥
अन्त- श्रीमल्लक्ष्मणभट्टसूनुरनुजः श्रीवल्लभश्रीगुरो
रध्येतुः सममग्रजो गुणिमणेः श्रीविश्वनाथस्य च । अब्दे वेदमुनीषुचन्द्रगणिते (१५७४) श्रीरामचन्द्रः कृती,
__रोमालीशतकं व्यधात् सकुतुकादुर्वीधरप्रीतये ॥१२५।। इति श्रीलक्ष्मणभट्टात्मजश्रीरामचन्द्रकविकृतं रोमावलीशृङ्गारशतकं सम्पूर्णम् ।
यह काव्य अद्यावधि अप्रकाशित है। इसकी एक पूर्ण प्रति विद्याविभाग सरस्वती भंडार, कांकरोली में है,' और दो अपूर्ण प्रतियें राजस्थान प्राच्यविद्या प्रतिष्ठान जोधपुर' एवं शाखा-कार्यालय जयपुर' में है ।
१. बंध ६६।१२, पत्र संख्या १२, प्रथमपत्र लिखित परिचय-"पुस्तकमिदं पञ्चनदि
मधुसूदनभहस्य । शृङ्गारशतके रामचन्द्रकविकृते।"-किनारे पर-"लक्ष्मीनाथभट्टीयम्।" २. ग्रन्थ नं० ११२३५ पत्र संख्या १७ ३. विश्वनाथ शारदानन्दन संग्रह, ग्रंथांक ३३५ ।