SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ३६० ] १, २, ३, ५, ८, १३, २१,३४, ५५, ८६ १ २ ५ १३ ३४ ८६ ३ ८ २१ ५५ ४ १० २६ ६८ ६ ११ २६ ७४ ७ १२ ३१ S १६ ३२ १४ १८ ३३ ८६ १५ १६ ४२ ८७ १७ २० ४७ ८८ २२ २३ ५० ३५ २४ ५२ ३६ २५ ५३ ३५ २७ ५४ ४३ २८ ६० ५६ ३० ६३ ३७ ६५ ३६ ६६ ४० ६७ ४ १ ७१ ४४ ७३ ४५ ७४ ४६ ७५ ४८ ४६ १ ५७ ५८ ५६ ६१ ६२ ૬૪ ६६ ७० ७२ ७७ ७८ ७६ το ८२ वृत्त मौक्तिक - दुर्गमबोध ८३ ८५ - १ ८४ दशमात्रिकस्य पताका उद्दिष्टवदङ्का देयाः । १।२३।५८ १३।२१।५५|८ε; अत्र १ । २ मेलने ३ इति त्रिकस्य लोपोsस्ति, ३।५ मेलने ८ तस्य लोपः । ८।१३ मेलने २१ तल्लोपः, २१।३४मेलने ५५ तल्लोपः । ते लुप्ताङ्का द्वितीयपङ्क्तौ प्रथमपंक्तेरधः स्थाप्याः । २।३।४।६ इत्यादि चतुर्गुरुकाणि रूपाणि । ५।८।१०।११।१२ इत्यादीनि त्रिगुरुकाणि रूपाणि । १३।२१।२६।२९ इत्यादीनि द्विगुरूणि ३४।५५।६८।७४ इत्यादि एकगुरूणि, ८६ सर्वलम् । इति मात्रापताका-प्रकरणम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy