________________
३६० ]
१, २, ३, ५, ८, १३, २१,३४, ५५, ८६
१
२
५
१३ ३४ ८६
३
८
२१
५५
४
१०
२६
६८
६
११
२६
७४
७
१२
३१
S
१६ ३२
१४
१८
३३
८६
१५
१६
४२ ८७
१७
२०
४७ ८८
२२ २३ ५०
३५
२४ ५२
३६
२५ ५३
३५ २७ ५४
४३ २८ ६०
५६ ३०
६३
३७
६५
३६
६६
४०
६७
४ १ ७१
४४
७३
४५
७४
४६
७५
४८
४६
१
५७
५८
५६
६१
६२
૬૪
६६
७०
७२
७७
७८
७६
το
८२
वृत्त मौक्तिक - दुर्गमबोध
८३
८५
- १
८४
दशमात्रिकस्य पताका
उद्दिष्टवदङ्का देयाः । १।२३।५८ १३।२१।५५|८ε; अत्र १ । २ मेलने ३ इति त्रिकस्य लोपोsस्ति, ३।५ मेलने ८ तस्य लोपः । ८।१३ मेलने २१ तल्लोपः, २१।३४मेलने ५५ तल्लोपः । ते लुप्ताङ्का द्वितीयपङ्क्तौ प्रथमपंक्तेरधः स्थाप्याः ।
२।३।४।६ इत्यादि चतुर्गुरुकाणि रूपाणि ।
५।८।१०।११।१२ इत्यादीनि त्रिगुरुकाणि रूपाणि ।
१३।२१।२६।२९ इत्यादीनि द्विगुरूणि ३४।५५।६८।७४ इत्यादि एकगुरूणि, ८६ सर्वलम् ।
इति मात्रापताका-प्रकरणम् ।