________________
वर्णपताका-प्रकरण
[ ३४६
पूर्वाङ्क उपरितनैः पावस्थैर्वा पङ्क्तयन्तरेप्युपरिस्थैरङ्कानां योजना स्यात् ११२ इत्यादयः, साम्ये योज्या: २।३ इत्यादयः, उपरितनैः ३६४ इत्यादयः, पंक्त्यन्तरस्थैर्योगो भाव्यः । येन येन अङ्केन मीलितेन य अङ्कः रूपस्य पताकायां भृतस्तमङ्क पुनर्जायमानं न पूरयेत्, यावद्पैः प्रस्तारस्तावद्रूपः कोषभरणमिति ज्ञेयम् ।
उद्दिट्ठा सरि अंका दिज्जसु, पुन्व अंक परभरण करिज्जसु । पाउल अंक मढ परितिज्जसु, पत्थर संख पताका किज्जसु ॥
एकवर्णपताका
द्विवर्णपताका
SS
15
द्विवर्णे एकं सर्वगुरु, द्वे रूपे एकगुरुके द्वितीय-तृतीये, तुयं सर्वलघुकम् ।
त्रिवर्णपताका
ss
sss 15s
। ।।
।।
(७) (८)
एकं सर्वगुरु, द्विगुरु २।३।५, एकगुरु ४,६,७ रूपाणि, अष्टमं सर्वलम् ।