SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ वर्णपताका-प्रकरण [ ३४६ पूर्वाङ्क उपरितनैः पावस्थैर्वा पङ्क्तयन्तरेप्युपरिस्थैरङ्कानां योजना स्यात् ११२ इत्यादयः, साम्ये योज्या: २।३ इत्यादयः, उपरितनैः ३६४ इत्यादयः, पंक्त्यन्तरस्थैर्योगो भाव्यः । येन येन अङ्केन मीलितेन य अङ्कः रूपस्य पताकायां भृतस्तमङ्क पुनर्जायमानं न पूरयेत्, यावद्पैः प्रस्तारस्तावद्रूपः कोषभरणमिति ज्ञेयम् । उद्दिट्ठा सरि अंका दिज्जसु, पुन्व अंक परभरण करिज्जसु । पाउल अंक मढ परितिज्जसु, पत्थर संख पताका किज्जसु ॥ एकवर्णपताका द्विवर्णपताका SS 15 द्विवर्णे एकं सर्वगुरु, द्वे रूपे एकगुरुके द्वितीय-तृतीये, तुयं सर्वलघुकम् । त्रिवर्णपताका ss sss 15s । ।। ।। (७) (८) एकं सर्वगुरु, द्विगुरु २।३।५, एकगुरु ४,६,७ रूपाणि, अष्टमं सर्वलम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy