________________
३४८ ]
वृत्तमौक्तिक-दुर्गमबोध
१६
२१
पञ्चवर्णे छन्दसि १२ योजने ३ द्विकाधः, २।४ योजने ६ चतुःकाध., ८१४ योजने १२, अष्टाधः, १६८ योजने २४ द्वितीयश्रेणिः। तदध: २।३ योजने ५, पुनः ४।३ योजने ७, पुनः ८।६ योजने १४, पुनः १६।१२ योजने २८ तृतीयश्रेणिः । ४।५ योजने ६, पुनः ४।६ योजने १०, पुनः ८७ योजने १५, पुनः १६।१४ योगे ३० तुर्याश्रेणिः । ८।६ योजने १७, ४।७ योजने १ , पुनः ८।१२ योजने २०, पुनः १६।१५ योजने ३१ पञ्चमश्रेणिः । ६७ योजने १३, पुनः ७।११ योजने १८, पुनः ६।१० योजने १६, पुनः १०।११ योजने २१, पुनः १०।१५ योजने २५, पुनः ८।१४ योजने २२, पुनः ८।१५ योजने २३, पुनः १२।१४ योजने २६, पुनः १२।१५ योजने २७, पुनः १४।१५ योजने २६ एवं पताकया सर्वगुर्वादिज्ञापनम् । . एकं सर्वगुरुरूपं । २।३।५।६।१७ पंचरूपाणि चतुर्गुरूणि । ४।६।७।१०।११। १३।१८।१६।२१।२५ एतानि त्रिगुरूणि । ८।१२।१४।१।२०।२२।२३।२६।२७। २६ एतानि द्विगुरूणि । १६॥२४॥२८॥३०॥३१ एतानि एकगुरूणि । ३२ एकं सर्वलघुरूपम् ।