SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ३४० ] वृत्तमौक्तिक-दुर्गमबोध 55 ।। ।। ७७ ।। 5 ।। ।। ७८ ISISITIILE ।।।।।।। ८० ।। । । । । । । । ८१ 15 ।।।।। ८२ 5। ।।।।। ८३ ।।।।।।।।। ८४ ss।।।।।। ८५ ।। ।। ।। ।। ८६ ।।।।।।।।। ८७ । । । । । । । । ८८ ।।।।। ।।।।। ८६ दशकलं सम्पूर्णम् । इष्टशब्देन चित्तेष्टं पृष्टरूपमिहोच्यते । प्राचां वाचा नष्टमिहममाङ्गल्यं न चोदितम् ॥ १॥ उपान्त्यतोऽन्त्येऽभ्यधिके ह्यधो गः , साम्येपि गो लस्तु ततोऽन्त्यहानी। पश्चाद्गुरोर्लोपनमङ्ककस्य, कलाङ्कसाम्ये लघवो निधेयाः ।। २॥ शेषाङ्कपूर्वापरयोरधो गः, स्थाप्योऽत्र वृद्धस्य ल एकशेषे । न पूर्वरूपं पुनरेव कार्य, यो यत्र लुप्येदिति तद्विचार्यम् ॥३॥ पृष्टं पञ्चकले पञ्चमं १ २ ३ ५ ८, तदा पृष्टं पञ्चमं तस्य अन्त्येष्टके लोपे शेषमन्ते ३ तस्याधो लः, उपान्त्यात् हीनत्वात् शेषाङ्काः १, २, ३, ५, अत्र त्रिकस्य पञ्चके भागः वृद्धत्वात् तदधो गः, पश्चात् त्रिकस्य लोपः, शेषं ११२ कलानां अङ्गानां च साम्यात् प्रत्येकं लघवः, इति ।। ।। पञ्चमं रूपम् । यद्यत्र एकात् द्विकस्य वृद्धस्याधः गुरुर्दीयते तदा तु पञ्चकले तुर्यरूपापत्तिः । अत्र हि प्रथमरूपत्रये विकलवत् न्यस्ते प्रान्तगुरुत्वम् । पञ्चकत्वाच्छन्दसः त्रिकले पूर्वपूर्वत्वात् प्रश्ने तदतिक्रमे चतुःकल: स्वतः पूर्वस्य द्वितीयरूपप्राप्तिस्तद्भगश्च दोषश्च । अथ यो नरः पूर्वरूपं न जानाति तस्य का गतिः ? इति चेत्, तेन पुंसा विचार्य यत् पञ्चकले सर्वरूपाण्यष्ट, तहि त्रिरूपव्यतिक्रान्ते गुर्वधिकता न युक्ता । यस्य यावत् कलच्छन्दसः स्वपूर्वच्छन्दसः ५१ परस्य यावद् रूपाधिक्यं तावति रूपे अर्द्ध प्रान्तगुरुता च। यथा- अत्र पञ्चकले स्वपूर्वचतुःकलात् पञ्चरूपात्मकात् रूपत्रयमधिकमिति त्रिरूपी यावदर्द्धऽन्तगुरुता च ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy