________________
वृत्तमौक्तिक-दुर्गमबोध
शेषं ६ तदधो लः, १३ अधोऽपि प्रासिद्धत्वात् ल एव, अष्टके पञ्चकभागादष्टाधो गः, पञ्चकलोपः, द्विके एकस्य भागात् द्विकाधो गः, त्रिकाधो लः, एवं 515।। पञ्चदशम् । पृष्ट १६ तल्लोपे शेषं ५ तस्य १३ मध्ये भागे शेषं ८ तदधो लः, पञ्चाधो लः, अष्टके पञ्चकभागात् अष्टाधो गः, पूर्वपञ्चलोपः, शेषे समकलाङ्कत्वात् त्रयोपि लघवः, ।।।5।। षोडशम् । पृष्टे १७ तल्लोपे शेषं ४ तदधो लः, तस्य १३ मध्ये भागे शेषं ६, अयं परोङ्कः पूर्वस्थाष्टकादधिक इति हेतोः तस्याप्यधो लः पञ्चके त्रिकस्य भागात् पञ्चाधो गः, विकलोपः, द्विके मुख्यकभागाद् द्विकाधो गः, मुख्यकलोपः, 55।।। सप्तदशम् । पृष्टे १८ तल्लोपे शेषं ३ तदधो लः, तस्य १३ मध्ये भागे शेषं १० तदधो लः, अष्टकादधिकाः १० इति अष्टकाधो लः, पञ्चके त्रिकभागात् पञ्चाधो गः, त्रिकलोपः, शेषे समकलाङ्कत्वात् लघुद्वयं, ।।।।। अष्टादशम् । पृष्ट १६ तल्लोपे शेषं २ तस्य १३ मध्ये भागे शेषं ११ तस्य प्रष्ट मध्ये भागाभावात, अष्टकस्य पञ्चके भागाभावात् सर्वत्र ५, ८, ११, २ एषु लघवः, द्विकस्य त्रिकेभावात् त्रिकाधो गः, द्विकलोपः, मुख्याधो लः, एवं । ७ ।।।। एकोनविंशम् । अथ पृष्टे २० तस्य २१ मध्याल्लोपे शेषं १ तत्र १३ मध्यात् भागे शेषं १२ तस्य नाष्टसु भागः, अष्टानां न पञ्चके भागः, पञ्चकस्य न. त्रिके इति सर्वत्र लघवः, पञ्चस्वङ्केषु द्विके मुख्यकभागात् द्विकाधो गः, एकस्य लोपः, एवं 5।।।।। विंशतितमं रूपम् । परतः सर्वलघुकम् इति भाव्यम् । एवं सर्वत्र मात्राच्छन्दसि इष्टज्ञानम् । एककले
पञ्चकले अष्ट
ISS द्विकले द्वे
। ।। ।।
s
त्रिकले त्रीणि
।
। । । । ।।
।।।
चतुष्कले पञ्च55
ISI 5।।
xxwww