________________
[ ३३५
पृष्ठे पञ्चलोपे शेषमन्ते १६, तदधो गः, १३ कलाग्रहात् लोपः, अष्टाधो लः, पञ्चकेऽधो गः, त्रिके कलाग्रहात्लोपः, शेषे समकलाङ्कत्वाल्लघुद्वयं । । ऽ । ऽ पञ्चमम् । पृष्टे ६ तल्लोपे शेषमन्ते १५, तदधो गः, अष्टाधो लः, पञ्चाधो लः, ' त्रिकाधो गः, द्विकस्य कलाग्रहात् मुख्याधः कला एवं एवं । 5 ।। ऽ षष्ठम् । पृष्टे ७ तल्लोपे १४, तदधो गः १३ न्यूनत्वात् लोपः ८।५।३ अधो लः, द्विकाधो गः, मुख्य कलाग्रहात् लोपः ऽ। ।। 5 सप्तमम् । पृष्टे ८ लोपे शेषमन्ते १३, पूर्व १३ अधो गः, समभागबलात् पूर्व १३ लोपः, एवं कलाद्वयं, शेषपञ्चाङ्काः पञ्चकलाः चेति साम्यात् पञ्च लघव एव । । । । । श्रष्टमम् । पृष्टे ६ लोपे शेषमन्ते १२, तेन भागः पूर्व १३ मध्ये, यदुक्त वाणीभूषणे -
मात्रानष्ट-प्रकरण
नष्टे कृत्वा कलाः सर्वाः पूर्वयुग्माङ्कयोजिताः । पृष्ठाङ्कहीनशेषाङ्कं येन येनैव लुप्यते ॥ परां कलामुपादाय तत्र तत्र गुरुर्भवेत् । मात्रायां नष्टमेतत्तु फणिराजेन भाषितम् ॥
(वारणीभूषणम्, परि. १, पद्य ३२-३३ )
तेन १३ अधो गः, १२ अधो लः, अष्टकस्य लोपः कलाग्रहात् एवं पञ्चाधो गः, त्रिकभागेन कलाग्रहात् द्विकाधो गः, मुख्यलोपात्, एवं ऽऽऽ । नवमम् । पृष्टे सप्तकले छन्दसि दशमं रूपं कीदृग् ? इति तदा १२३५८ १३२१ एवं
11 11 1 1 I
कलाः कृत्वा पूर्वयुग्माङ्कयोजिताः पृष्टाङ्क १० ते २१ मध्यात् अपकृष्टा: शेषं ११, तेषां १३ मध्ये भागात् तदधो गः, ११ श्रधो लः, अष्टकलोपः, पञ्चाधो गः, त्रिककलाग्रहात्, शेषं कलाङ्कयोः साम्याल्लघुद्वयं ।। 5 । दशमं रूपम् । पृष्टे ११ तस्य लोपे १०, ततः १३ मध्ये भागात् १३ श्रधो गः, अष्टलोपः, त्रिके द्विकभागात् त्रिकाधो गः द्विकलोपः, एवं रूपं 1515 | एकादशम् । पृष्टे १२ तल्लोपे शेषं ६ तस्य १३ मध्ये भागात् १३ अधो गः ६ श्रधो लः, अष्टलोपः, द्विके मुख्यैकस्य भागात् द्विकाधो गः, मुख्यलोपः त्रिकपञ्चकयोः प्रधो लः प्रत्येकं, एवं 5 1 1 5 1 द्वादशम् । पृष्टे १३ तल्लोपे शेषं ८ तस्य १३ मध्ये भागात् १३ अधोगः, ८ अधो लः, पूर्वाष्टलोपः, शेषं समाङ्ककलाभावात् १, २, ३, ५ एषामधो लघवः प्रत्येकं, ।। ।। ऽ। त्रयोदशम् । पृष्टे १४ तस्य २९ मध्याल्लोपे शेषं ७, तस्य १३ मध्ये भागे शेषं ६ इति परात् - सप्तमात् न्यूनता इति हेतोः १३ श्रधो लः, सप्ताधोऽपि लः, अष्टके पञ्चकभागात् प्रष्टाधो गः, पञ्चकलोपः, त्रिके द्विकभागात् त्रिकाधोगः, द्विकलोप:, मुख्यैकाधः कला, ।ऽऽ । । चतुर्दशम् । पृष्टे १५ लोपे