________________
३३२ ]
वृत्तमौक्तिक - दुर्गमबोध
गः, त्र्यष्टकलोपः, दशाधो लः, पञ्चके त्रिकस्य भागे शेषं २ इति समत्वात् पञ्चाधो लः ऽ 1, द्विकस्य त्रिके भागाप्तौ शेषं १ इति विषमाङ्कत्वाद् गुरुः, द्विकस्य कलाग्रहात् द्विकलोपः, मुख्यैकाधो यथास्थितो लघुरेव एवं । 5 । ऽ । इत्येकादशं व्यवस्थितं सप्तकले ।
अथ बालबोधाय इयमेव व्याख्या विस्तरतः -
प्रथमं त्रिकले मात्राच्छन्दसि त्रिलघुकरणं तस्य न्यासः १
1
२
३ तदुपरि
1
1
पूर्वयुगाङ्कदानम् । तत्र पृष्टं प्रथमरूपं त्रिकले कीदृग् ? इति एवं इष्टं एकरूपं तत् त्रिकात् श्रन्त्याङ्कात् पराकृतं - लुप्तमिति यावत् शेषं १ । २ । २ 'उद्वरितो - द्वरितानां श्रङ्कानां यत्र लभ्यते भागः' इति वचनात् द्विकस्य द्विकेन भागे परद्विकाध गः, पूर्वस्य द्विकस्य कलाग्रहात् तस्य लोपः, शेषं । ऽ इति प्रथमं रूपम् । पृष्टे द्वितीये, अन्त्यत्रिकात् २ लोपे शेषं १ । २ । १, अत्र अन्त्यैककस्य भागलाभो द्विक्रे तदधोगः, मुख्यैककलाग्रहात् तस्य लोपः, अन्त्यैकाधो लः ऽ । इति द्वितीयं रूपम् । तृतीयं सर्वलघुकमेव ।
अथ चतुःकले १ २
३
' 1 1 1
त्रिकस्य भागः चतुष्के प्राप्यः तदधो गः, त्रिकस्य कलाग्रहात् त्रिकलोपः, द्विकेपि मुख्यैकस्य भागः तेन द्विकाधो गः, एककस्य लोपः, जातं ऽऽ प्रथमम् । पृष्टे २ लोपे शेषं १ । २ । ३ । ३, त्रिके - त्रिकस्य भागे परत्रिकाधो गः, पूर्वत्रिकलोपः कलाग्रहात् शेषे द्विके एकस्य भागापत्तौ कलाङ्क साम्यादपि पूर्वरूपापत्तिः, तेन नैकस्यापि लोपः, लघुद्वयं । द्वितीयम् । पृष्टे ३ लोपे शेषं १ । २ । ३ । २, एवं द्विकस्य अन्त्यस्य भागस्त्रि के तदधो गः, पूर्वद्विकस्य कलाग्रहोल्लोपः, एवं । 5 । तृतीयम् । पृष्टे ४ लोपे शेषं १ । २ । ३ । १ एकस्य भागोऽत्र त्रिके, एवमन्त्यैकाधो लः, त्रिकेsपि शेषाभावादधो लः, 'त्रिण एकुं ३' लघु १ तस्य भागः द्विके तदधो गः, एकलोप:, अत्र मुख्यैकस्य भागो द्विके तदधो गः, कलापूर्तेः त्रिके चान्त्यैकके च प्रत्येकं कला मुख्यैककलोपः, ऽ।। तुर्यम् । पञ्चमं लघुसकलरूपम् ।
५ अत्र पृष्टे १ लोपे शेषं १ । २ । ३ । ४,
पञ्चकले १ २ ३ ५ ८ अत्र पृष्टे १ लोपे शेषं १, २, ३, ५, ७,
1 1 1 I 1
अत्र सप्तके पञ्चकस्य भागः, तेन सप्ताघो गः, पञ्चकस्य लोपः, द्विकस्य त्रिके भागः तदधो गः, द्विकलोपः, मुख्यैकाधः कला स्थितैव । ss प्रथमम् । पृष्टे २ लोपे शेषं १, २, ३, ५, ६, षट्के पञ्चकस्य भागे