SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ३२८] .. वृत्तमौक्तिक - दुर्गमबोष त्रिकले छन्दसि ।ऽ इदं कतम रूपम् ? इति पृच्छायां पूर्वयुगाङ्कधरणं १ २ । 5 तत्रांत्याङ्कः ३ तन्मध्यात् गुरुशीर्षस्थाङ्क २ विलोपने शेषं १ इति प्रथम रूपम् । ऽ ईदृशम् । परत्राऽपि 5। इदं कतमत् ? इति प्रश्ने १ ३ अन्त्याङ्के ३ गुरुशीर्षस्थ १ विलोपे शेषं २ इति द्वितीयं रूपं त्रिकले ऽ। ईदृशम् । चतुःकले छन्दसि ऽ ऽ इदं कतमत् ? इति पृच्छायां १ ३ अङ्केषु धृतेषु अन्त्याङ्कः ५ तन्मध्याद् गुरुशीर्षस्थ अङ्कद्वयं १।३ एतयोर्मेलने ४ तद्विलोपने शेषं १ प्रथमं रूपम् ss; द्वितीऽयेऽपि १ २ ३ अङ्केषु न्यस्तेषु अन्त्याङ्कः ५ । । । तन्मध्यात् २ गुरु शिरःस्थाङ्कः ३ तल्लोपे शेषं २ इति द्वितीयं रूपम् । तृतीये। ।। ईदृशेऽङ्काः १ २ ५ अन्त्याङ्क: ५ ततः गुरुशिरःस्थ: २ लोपे शेषं ३ तृतीयं रूपम् । तुर्ये ऽ । । ईदृशेऽङ्काः १ ३ ५ अन्त्याङ्कः ५ ततः गुरुशिरःस्थ १ लोपे शेषं तुर्य रूपं 5।।; पञ्चमं सर्वलघुकम् । पञ्चकले । ऽ ऽ ईदृशेऽङ्काः १ २ ५ अत्रान्त्याङ्कः ८ ततः गुरुशिरःस्थ । ss २१५ एवं ७ लोपे प्रथमं रूपम् ; 515 ईदृशेऽङ्काः १ ३ ५ अन्त्यः 5 । । ८ तन्मध्यात् १ । ५ एवं ६ तल्लोपे शेषं २ द्वितीयं रूपम् । तृतीयं ।।। ईदृशेऽङ्काः १ २ ३ ५ अत्र प्राग्वत् ८ मध्यात् गुरुशीर्षस्थ ५ लोपे शेषं
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy