SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ २८२ ]. वृत्तमौक्तिक - द्वितीयखण्ड [५० ८२-६५ नराचमिति यन्नाम ततः स्यात् पञ्चचामरम् । ततो नीलं समाख्यातं ततः स्याच्चञ्चलाभिधम् ।। ८२ ।। इदमेवान्यतश्चित्रसङ्गमित्येव भाषितम् । ततस्तु मदनादूवं ललिता स्यादनन्तरम् ।। ८३ ॥ वाणिनीवृत्तमाख्यातं प्रवराल्ललितं ततः। अनन्तरं तु गरुडरुतं स्याच्चकिता ततः ॥ ८४ ।। चकितैव यतिविभेदात् क्वचिदपि गजतुरगविलसितं भवति । क्वचिदिदमेव ऋषभगजविलसितमिति नाम संधत्ते ॥ ८५ ॥ ततः शैलशिखावृत्तं ततस्तु ललितं मतम् । ततः सुकेशरं वृत्तं ललना स्यादनन्तरम् ।। ८६ ।। ततो गिरिधृतिः कुत्राप्यचलानन्तरं धृतिः। प्रस्तारगत्यैवात्रापि भेदाः स्युः षोडशाक्षरे ।। ८७ ॥ रसाग्निपञ्चेषुरसैः (६५५३६) मिताःप्रख्यातबुद्धिभिः । प्रस्तार्य सूच्याश्चान्येपि भेदा इत्युपदिश्यते ॥ ८ ॥ अथ सप्तदशे वर्णप्रस्तारे वृत्तमीर्यते। लीलाधृष्टं प्रथमतस्ततः पृथ्वी प्रकीर्तिता ॥८६॥ ततो मालावतीवृत्तं मालाधर इति क्वचित् । ततः शिखरिणीवृत्तं हरिणीवृत्ततस्तथा ॥६० ।। मन्दाक्रान्ता वंशपत्रपतितं पतिता क्वचित् । शम्भौ तु वंशवदनमेतन्नाम प्रकीर्तितम् ।। ६१ ।। ततो नईटकं वृत्तं यतिभेदात्तु कोकिलम् । ततस्तु हारिणीवृत्तं भाराक्रान्ता ततो भवेत् ।। ६२ ॥ मतङ्गवाहिनीवृत्तं ततः स्यात् पद्मकं तथा'। दशशब्दान्मुखहरमिति वृत्तं समीरितम् ।। ६३ ।। प्रस्तारगत्या भेदाः स्युरत्र सप्तदशाक्षरे । नेत्राश्वव्योमचन्द्राग्निचन्द्रः (१३१०७२)परिमिताः परे ॥१४॥ भेदाः सुबुद्धि भिस्तूह्याः प्रस्तार्य स्वमनीषया। अथाष्टादशवर्णानां प्रस्तारे प्रथमं भवेत् ॥ ६५ ॥ १. ख. ततः।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy