________________
५० ४.६ ]
१०. खण्डावली - प्रकरण
[ २७१
धिकसुखसम्भा-वनविश्रम्भाभाषणसम्भारैरिह सम्भावय नः सम्भावितमुज्जृम्भाम्बुजसदृशम्भाषणमधुरम्भारत्यालम्भा-ग्यायतनम्भाक्तमुखं सम्भालयतः' किम्भा
लाक्षरसम्भावनया देव ! कुमारपत्रपिञ्छेन विराजत्कुन्तलश्रियम् । सुकुमारमहं वन्दे नन्दगोपकुमारकम् ॥
धीर! नित्यं यन्मधुमन्थरा मधुकरायन्ते सुधास्वादिन
स्तन्माधुर्यधुरीणतापरिणतेः प्रायः परीक्षाविधिम् । कत्तुं स्वांघ्रिसरोरुहं करपुटे कृत्वा मुहुः संलिहन्,
दोलान्दोलनदोलिताखिलतनुः पायाद् यशोदार्भकः ।।
___ इति मञ्जरी खण्डावली ॥२॥ इत्थं खण्डावलीनां तु भेदाः सन्ति सहस्रशः । साकल्येन मया नोक्ता ग्रन्थविस्तरशङ्कया ॥४॥ सुकुमारमतीनां च मार्गदर्शनतो भवेत् । । विज्ञानमिति मत्वैव मया मार्गः प्रदर्शितः ॥५॥ सहस्रण मुखेनैतद् वक्तुं शेषोऽपि न क्षमः । कथमेकमुखेनाहमशेषं वाङमयं ब्रुवे ॥६॥
श्रीःइति श्रीवृत्तमौक्तिके वात्तिके खण्डावलीप्रकरणं वशमम् ।१०।
... श्रीः
१. ख. वत्सुकं सम्भालयः।