SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ५० ४.६ ] १०. खण्डावली - प्रकरण [ २७१ धिकसुखसम्भा-वनविश्रम्भाभाषणसम्भारैरिह सम्भावय नः सम्भावितमुज्जृम्भाम्बुजसदृशम्भाषणमधुरम्भारत्यालम्भा-ग्यायतनम्भाक्तमुखं सम्भालयतः' किम्भा लाक्षरसम्भावनया देव ! कुमारपत्रपिञ्छेन विराजत्कुन्तलश्रियम् । सुकुमारमहं वन्दे नन्दगोपकुमारकम् ॥ धीर! नित्यं यन्मधुमन्थरा मधुकरायन्ते सुधास्वादिन स्तन्माधुर्यधुरीणतापरिणतेः प्रायः परीक्षाविधिम् । कत्तुं स्वांघ्रिसरोरुहं करपुटे कृत्वा मुहुः संलिहन्, दोलान्दोलनदोलिताखिलतनुः पायाद् यशोदार्भकः ।। ___ इति मञ्जरी खण्डावली ॥२॥ इत्थं खण्डावलीनां तु भेदाः सन्ति सहस्रशः । साकल्येन मया नोक्ता ग्रन्थविस्तरशङ्कया ॥४॥ सुकुमारमतीनां च मार्गदर्शनतो भवेत् । । विज्ञानमिति मत्वैव मया मार्गः प्रदर्शितः ॥५॥ सहस्रण मुखेनैतद् वक्तुं शेषोऽपि न क्षमः । कथमेकमुखेनाहमशेषं वाङमयं ब्रुवे ॥६॥ श्रीःइति श्रीवृत्तमौक्तिके वात्तिके खण्डावलीप्रकरणं वशमम् ।१०। ... श्रीः १. ख. वत्सुकं सम्भालयः।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy