________________
२४८ ]
वृत्तमौक्तिक - द्वितीयखण्ड
१
वल्गुकचपक्ष- [बद्धशिखिपक्ष ] पिष्टनततृष्ण तिष्ठ हृदि कृष्ण वीर !
[ प० ३३-३४
तव कृष्ण केलिमुरली हितमहितं च स्फुटं विमोहयति । एवं सुधोमिसुहृदा विषविषमेणापरं ध्वनिना ।
सन्नीतदैतेयनिस्तार कल्याणकारुण्यविस्तार पुष्पेषुकोदण्डटङ्कार- विस्फारमञ्जरीझङ्कार
धीर !
रङ्गस्थले ताण्डवमण्डनेन निरस्य मल्लोत्तमपुण्डरीकान् । कंसद्विपं चण्डमखण्डयद् यो हृत्पुण्डरीके स हरिस्तवास्तु | सविरुदं कुन्दमिदम् ॥ २६
३०. श्रथ बकुलभासुरञ्चण्डवृत्तम्
- अथो बकुलभासुरम् ।। ३३ ।। चतुभिस्तुरगैः निर्जेः पदं यत्रातिसुन्दरम् । रसेन्दुमात्रौं सोल्लालं—
[ व्या० | अस्यार्थः - श्रथ - कुन्दानन्तरं बकुलभासुरं इति नामकं चण्डवृत्तं कथ्यत इति शेषः । यत्र चतुभिः - चतुःसंख्याकैः निर्जेः- जगणविरहितैः चतुविधैस्तुरगैः - चतुष्कलैः द्विजगण-कर्ण- भगण-४ सगणैरेवातिसुन्दरं - प्रतिरमणीयं रसेन्दुमात्रं - षोडशमात्रं पदं भवति । तच्च पदं उत्सर्गसिद्धं sa-favoraबाणाधिकं विधेयमित्युपदेशः । किञ्च, सोल्लालं - उल्ललनमेव उल्लालः परावर्तनं तेन सहितं शृङ्खलाबद्धन्यायेन घटितमित्यर्थः । तदीदृशं बकुलभासुरं चण्डवृत्तं सविरुदं भवतीति वाक्यार्थः । यथा
जय जय वंशीवाद्यविशारद शारदसरसीरुहपरिभावकभावकलितलोचनसञ्चारण चारणसिद्ध वधूधृतिहारक हारकला परुचाश्रितकुण्डल कुण्डलसित 'गोवर्द्धनभूषित भूषितभूषणविच्छन "विग्रह विग्रहखण्डितखलवृषभासुर
१. [-] क. ख. नास्ति पाठः । २. गोवि. मण्डलेन । ३. ख. श्रथ । ४. ख. तगणसगणै । ५. गोवि. रुचाञ्चितकुण्डल । ६. गोवि. कुण्डलसद् । ७ गोवि. चिद्धन- ।