________________
वृत्तमौक्तिक
रोलावृत्तमवेहि नागपिङ्गलकविभणितं, प्रतिपदमिह चतुरधिककलविंशतिपरिगणितम्। एकादशमधि विरतिरखिलजनचिन्ताहरणं, सुललितपदमदकारि विमलकविकण्ठाभरणम् ॥५६॥
+
+
+ अक्षरगुरुलघुनियमविरहितं भुजगराजपिङ्गलपरिगणितम् । भवति सुगुम्फितषोडशकलकं, वाणीभूषणपादाकुलकम् ।।७।।
षट्कलमादौ तदनु चतुस्तुरगं परिसंतनु, शेषे द्विकलं कलय चतुष्पदमेवं संचिनु । छन्दः षट्पदनाम भवति फणिनायकगीतं, रुद्रे विरतिमुपैति नृपतिसुखकरमुपनीतम् । उल्लालयुगलमत्र च भवेदष्टाविंशतिकलमितं, शृणु पञ्चदशे विरतिस्थिनपठनादपि पण्डितजनहितम् ।।७७॥
या चरणे कलानां चतुरधिकविंशैर्गदिता, सा किल रोला भवति नागकविपिङ्गलकथिता । एकादशकलविरतिरखिलजनचिन्ताहरणा सुललितपदकुलकलितविमलकविकण्ठाभरणा ॥१६॥
[द्वितीय प्रकरण
+ गुरुलघुकृतगणनियमविरहितं, फणिपतिनायकपिंगलगदितम् । रसविधुकलयुतयमकितचरणं पादाकुलकं श्रुतिसुखकरणम् ।।५।।
[तृतीय प्रकरण
+ षट्पदवृत्तं कलय सरसकविपिंगलभणितं, एकादश इह विरतिरथ च दहनैविधुगणितम् । षट्कलमादौ तदनु चतुस्तुरगं परिसंतनु, शेषे द्विकलं रचय चतुष्पदमेवं संचिनु। उल्लालद्वयमत्र हि भवेदष्टाविंशतिकलयुतं, यदि पञ्चदशे विरतिस्थितं पठनादपि गुणिगणहितम् ॥५३।।
[द्वितीय प्रकरण] +
+ द्वितीय-खण्ड--१ वृत्तनिरूपण प्रकरण नरेन्द्रविराजि । मृगेन्द्र मवेहि ।।२।।
+
द्वितीय परिच्छेद नरेन्द्रमुदेहि । मृगेन्द्रमवेहि ॥२१॥
+
+
++