SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ वृत्तमौक्तिक रोलावृत्तमवेहि नागपिङ्गलकविभणितं, प्रतिपदमिह चतुरधिककलविंशतिपरिगणितम्। एकादशमधि विरतिरखिलजनचिन्ताहरणं, सुललितपदमदकारि विमलकविकण्ठाभरणम् ॥५६॥ + + + अक्षरगुरुलघुनियमविरहितं भुजगराजपिङ्गलपरिगणितम् । भवति सुगुम्फितषोडशकलकं, वाणीभूषणपादाकुलकम् ।।७।। षट्कलमादौ तदनु चतुस्तुरगं परिसंतनु, शेषे द्विकलं कलय चतुष्पदमेवं संचिनु । छन्दः षट्पदनाम भवति फणिनायकगीतं, रुद्रे विरतिमुपैति नृपतिसुखकरमुपनीतम् । उल्लालयुगलमत्र च भवेदष्टाविंशतिकलमितं, शृणु पञ्चदशे विरतिस्थिनपठनादपि पण्डितजनहितम् ।।७७॥ या चरणे कलानां चतुरधिकविंशैर्गदिता, सा किल रोला भवति नागकविपिङ्गलकथिता । एकादशकलविरतिरखिलजनचिन्ताहरणा सुललितपदकुलकलितविमलकविकण्ठाभरणा ॥१६॥ [द्वितीय प्रकरण + गुरुलघुकृतगणनियमविरहितं, फणिपतिनायकपिंगलगदितम् । रसविधुकलयुतयमकितचरणं पादाकुलकं श्रुतिसुखकरणम् ।।५।। [तृतीय प्रकरण + षट्पदवृत्तं कलय सरसकविपिंगलभणितं, एकादश इह विरतिरथ च दहनैविधुगणितम् । षट्कलमादौ तदनु चतुस्तुरगं परिसंतनु, शेषे द्विकलं रचय चतुष्पदमेवं संचिनु। उल्लालद्वयमत्र हि भवेदष्टाविंशतिकलयुतं, यदि पञ्चदशे विरतिस्थितं पठनादपि गुणिगणहितम् ॥५३।। [द्वितीय प्रकरण] + + द्वितीय-खण्ड--१ वृत्तनिरूपण प्रकरण नरेन्द्रविराजि । मृगेन्द्र मवेहि ।।२।। + द्वितीय परिच्छेद नरेन्द्रमुदेहि । मृगेन्द्रमवेहि ॥२१॥ + + ++
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy