________________
स्वयंभूच्छन्दः।
[उत्साहादीनि उहअचलणमत्तमहुअरी गोइंदस्स । जहा-[उभयचरणमत्तमधुकरी गोविन्दस्य । यथा-]
ठामठामहिं घाससंत्तट्ट । रत्ती(त्ति)हिं परिसंठिआ। रोमंथणवसचलिअगंडआ ॥ दीसंति(दीसह) धवलुज्जला । जोण्हाणिहाणाई व गोहणा ॥९.५॥ [स्थाने स्थाने ग्राससंस्तब्धानि । राव्यां परिसंस्थितानि । रोमन्थवशचलितगण्डानि । दृश्यन्ते धवलोज्ज्वलानि । ज्योत्स्नानिधानानीव गोधनानि ॥ ९.५ ।। ]
तइअपंचमचलणपमुहम्मि । जइ दोवि चआरगणु । तो मत्तविलासिणी इमा ॥ अह तिण्णि पआरंसा । [जइ] तं भणंति किर मत्तकरिणे ॥ १० ॥ [तृतीयपञ्चमचरणप्रमुखे । यदि द्वावपि चतुर्मात्रौ । ततः मत्तविलासिनी इयं ।।
अथ त्रयः पञ्चमात्रांशाः । यदि तां भणन्ति किल मत्तकरिणीम् ॥१०॥] मत्तविलासिणी गोइंदस्य [मत्तविलासिनी गोविन्दस्य] ।
एहु विसमउ सुट्ट आएसु । पाणंतिउ माणुसहो। दिट्ठीविसु सप्पु कालिअउ ॥ कंसु वि मारेइ धुउ । कहिं गम्मउ काइँ किज्जउ ॥ १०.१॥ [एष विषमः सुष्टु आदेशः । प्राणान्तिको मनुष्यस्य । दृष्टिविषः सर्पः कालियः।
कंसोपि मारयति ध्रुवं । कुत्र गम्यते किं क्रियताम् ।। १०.१॥] मत्तकरिणी जहा तस्सेअ [मत्तकरिणी यथा तस्यैव] ।
सव्व गोविउ जइ वि जोएइ । हरि सुट्ट वि आअरेण । देइ दिहि जहिं कहिं वि राही। को सक्कइ संवरेवि । डड्डणअण णेहें पलोट्ट[अ]उ ॥ १०.२ ॥ [सर्वाः गोपीः यद्यपि पश्यति । हरिः सुष्ठ अप्यादरेण । ददाति दृष्टिं यत्र कुत्रापि राधा । कः शक्नोति संवरीतुं । दग्धनयनं स्नेहेन प्रवृत्तम् ॥ १०.२ ॥]
जावि मिस्सा सव्वरूएहिं । सा भण्णइ बहुरूआ। अन्तअम्मि जइ तीऍ दुवहओ ॥ सुपसिद्धा णवचलणा । एहु वत्थु व (र)ड्डो वि जाणइ ॥ ११ ॥