________________
४. ६.१-९.४]
स्वयंभूच्छन्दः। [पादे द्वितीये अथवा चतुर्थे । प्रथममेव पञ्चमात्रगणः । यस्या भवति सा मत्तबालिका ।
तृतीये त्रिमात्रके । निपतिते किल मत्तमधुकरी ॥ ९ ॥] बीअचलणे मत्तबालिआ गोइंदस्स [द्वितीयचरणे मत्तबालिका गोविन्दस्य] ।
कमलकुमुअह एक उप्पत्ति । ससि तो वि कुमुआअरह । देह सोक्ख कमलह दिवाअरु ॥ पाविजइ अवस फलु । जेण जस्स पासे ठवेइउ ॥९.१॥ [कमलकुमुदयोरेका उत्पत्तिः । शशी तदपि कुमुदाकरस्य । ददाति सौख्यं । कमलस्य दिवाकरः ।
प्राप्यते अवश्यं फलं । येन यस्य पार्श्वे स्थापितम् ।। ९.१॥] चउत्थचलणे मत्तबालिआ सुद्धसीलस्स [ चतुर्थचरणे मत्तत्रालिका शुद्धशीलस्य] ।
पहु सकद्दमु णहु सकोअ[ण्डु] । महि सरस सलिल सरस । सरव मेह दिसि बहल विज्जुल । पहिअअणमणमोहअरु ॥ स(ण)वरि चारु पाउसु विभिउ ॥९.२॥ [पन्था सकर्दमो नभः सकोदण्डं । मही सरसा सलिलं सरसं । सरवाः मेघाः दिशि बहला विद्युत् ।
पथिकजनमनोमोहकरा । केवलं चारुः प्रावृड् विजृम्भिता ॥ ९.२ ॥] उहअचरणे मत्तबालिआ गोइंदस्स [उभचरणयोः मत्तबालिका गोविन्दस्य] ।
पिउपरोक्खाहं भुजग चमकंति । चंदेण उन्झोलअ किउ । ठिउ णिअत्त तत्थु जेम जाणिउ ॥ कज्ज णिप्पच्छिम उअह । कज्जाले लोहिं मुणिज्जह ॥९.३ ॥ [प्रियपरोक्षे भुजंगाः उदयन्ति । चन्द्रेण उद्योतः कृतः । स्थितः निवृत्तः तत्र जाने ज्ञातः । कार्य निष्पश्चिमं पश्यत ।
कार्यकाले लोकैयिते ॥ ९.३ ॥ बीअचलणे तइए तिअलंसए मत्तमहुअरी। जहा—[द्वितीयचरणे तृतीये त्रिमात्रके मत्तमधुकरी । यथा
रत्ति सोक्खइँ देइ मिहुणाण । जइ एम तो बप्पुडा । चक्कवाउ किमु तहिं विओइउ ॥ पुवकिअउ परिणमइ । कोवि कस्स देअउ ण लेअउ ॥९.४॥ [रात्रिः सौख्यं ददाति मिथुनानां । यद्येवं तर्हि वराकः । चक्रवाकः किमु तत्र वियोजितः । ? पूर्वकृतं परिणमति । कोपि कस्य [न] ददातु न गृह्णातु ॥ ९.४ ॥ ]