________________
स्वयंभूच्छन्दः।
[उत्साहादीनि उवदुवहअं धणदेवस्स [उपदोहकं धनदेवस्य] ।
वच्चु(ब्बु)रवणसंतोसिआ । सुह अच्छंत थलीहिं । दक्खारसु चक्खाविआ । कहिं पाडिअउ थलीहिं ॥ ६.१॥ [बच्चुर-वनसंतोषिताः । सुखं तिष्ठन्तः स्थलीषु ॥
द्राक्षारसं स्वादिताः । कुत्र xxxxxxx ॥ ६.१॥] बारह विसमे चलणे । चोद्दहं पुण सेसऍ होति । जाणिज्जुह एरिसअं । अवदुवह[अ]स्स लक्खणत्ति ॥७॥ [द्वादश विषमचरणयोः । चतुर्दश पुनः शेषयोः भवन्ति ।
ज्ञायतामेतादृशं । अवदोहकस्य लक्षणमिति ॥ ७ ॥] अवदुवहउ अजदेवस्स [अवदोहकः आर्यदेवस्य] ।
काइँ करउँ हउँ माए । पिउ ण गणइ लग्गी पाए ॥ मण्णु धरतेहो जाइ । कढिण उत्तरंग भणाइ ॥७.१॥ [किं करोम्यहं मातः । प्रियो न गणयति लग्नां पादे ॥
मन्यु धारयन्त्यां याति । कठिना उत्तरंगा (इति) भणति ।। ७.१ ॥] पंच चलणा सव्व मत्ताए । ति चआरा तत्थ समे । पपचदा कमेणावसेसए ॥ ण मुहलंतसमत्तगुरु । अपुरिमाण विसमाण तइअए ॥ ८॥ [पञ्च चरणाः सर्वे मात्रायाः । त्रयश्चतुर्मात्रास्तत्र समयोः । पञ्चमात्र-पञ्चमात्र-चतुर्मात्र-द्विमात्राः क्रमेणावशेषेषु ।
न मुख-अन्त-समस्तगुरुः । अप्रथम-विषमयोः तृतीये ॥ ८ ॥ मत्ता छइल्लाण [मात्रा छइलस्य] ।
मित्तु मक्कडु सत्तु दहवअणु । रअ[णाअ]रु दुप्पगमु । सो वि बंधु(बद्ध) पाहाणखंडहिं ॥ जह रामहो तह पर हो । होइँ लच्छि ववसाअवंतहो ॥ ८.१॥ [मित्रं मर्कटः शत्रुर्दशवदनः । रत्नाकरो दुष्प्रगमः ॥ सोपि बद्धः पाषाणखण्डैः।
यथा रामस्य तथा नरस्य । लक्ष्मीर्भवति व्यवसायवतः ॥ ८.१ ॥] पाएँ बीअऍ अहव चउत्थए । पढमं चिअ पआरगणु । जीएँ होइ सा मत्तबालिआ॥ तइअऍ तिअलंसगएँ । णिवडअम्मि किर मत्ता(त)महुअरी ॥९॥