SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः। छच्चा उरगा दुवासला तइअपंचमत्ति । कइणो उच्छाहलक्खणं एरिसं भणंति ॥४॥ [षट् चतुर्मात्राः उदर-गौ द्विपार्श्वलौ तृतीयपञ्चमाविति । कवयः उत्साहलक्षणमीदृशं भणन्ति ॥ ४॥] उच्छाहो धुत्तस्स [उत्साहो धूर्तस्य । समुहे तमहारि वीर सरवम्मिअंगवंग पहरंति सरोसरहसउच्छलिअउत्तमंग । उत्थल्लिअमंडलग्गपुणरुत्तदिण्णघाअ जे ते मरणेक्कचित्त सुमरंत पहुप्पसाअ ॥४.१॥ [संमुखे...वीराः शरवर्मिताङ्गोपाङ्गाः प्रहरन्ति सरोषसरभसोच्छलितोत्तमाङ्गाः। उच्छलितमण्डलायपुनरुक्तदत्तघाताः ये ते मरणैकचित्ताः स्मृत्वा प्रभुप्रसादम् ॥ ४.१ ॥] चोदहपढमतइअचिरणे । बारह बीअचउत्थे ॥ दुवह [अलक्खण एत्तलउ । होइ अवहंससत्थे ॥५॥ [चतुर्दश प्रथमतृतीयचरणयोः । द्वादश द्वितीयचतुर्थयोः ॥ द्विपथकलक्षणमेतावन्मानं । भवति अपभ्रंशशास्त्रे ॥ ५॥] दुवहउ जहा [द्विपथको यथा] । अम्मिअ करह दुसीलअउ । णीरिउ किंपि ण खाइ ॥ का वि मरुत्थलवेल्लिलिअ । ते हो कारणे विदाइ ॥५.१॥ [अम्ब ! करभो दुःशीलकः । दत्तं किमपि न खादति ॥ कापि मरुस्थलवल्लरिका । तस्याः कारणे विषीदति ॥ ५.१ ॥] तहा अ माउरदेवस्स [तथा च मातृदेवस्य । लद्धउ मित्त भण(म)न्तेण । रअणा[रु] चंदेण ॥ जो सि(झि)जंते सि(झि)जइ वि । तह भरइ भरतेण ॥५.२ ॥ [लब्धं मित्रं भ्रमता । रत्नाकरश्चन्द्रेण ॥ यः क्षीयमाणे क्षीयतेपि । तथा भ्रियते भ्रियमाणेन ॥ ५.२॥] तेरह पढमतइअपए । बारह बीअचउत्थे ॥ उवदुवहअलक्खणमिणं । होइ अवहंससत्थे ॥६॥ [त्रयोदश प्रथमतृतीयपादयोः । द्वादश द्वितीयचतुर्थयोः ।। उपदोहकलक्षणमिदं । भवति अपभ्रंशशास्ने ॥६॥]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy