SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ४ उत्साहादीनि । जो पाउअस्स सारो तस्स मए लक्खलक्खणं सिटुं । एत्ताहे अवहंसे साहिज्जंतं णिसामेह ॥१॥ इहिआरा बिंदुजुआ पावसाणम्मि जह हुवंति लहू । तह कत्थवि छंदवसा काअव्वा उहुहआरा वि ॥२॥ [यः प्राकृतस्य सारः तस्य मया लक्ष्यलक्षणं शिष्टम् । अधुना अपभ्रंशे कथ्यमानं निशामयत ॥ १ ॥ इहि-कारा बिन्दुयुताः पदावसाने यथा भवन्ति लघवः ।। तथा कुत्रापि छन्दोवशात् कर्तव्या उहुह-कारा अपि ॥ २॥] उआरो बिंदुजुओ पावसाणम्मि लहू। चउमुहस्स जहा—[उकारो बिन्दुयुतः पदावसाने लघुः । चतुर्मुखस्य यथा-] हउँ अज्जुणु तुम्ह एउ रणु ॥२.१॥ [अहमर्जुनो, यूयम्, एतद्रणम् ॥ २.१ ॥] हुआरो तस्सेअ [हुकारः तस्यैव । को महुँ जीअंतहुँ णेइ धणु ॥२२॥ [को मम जीवतो नयति धनुः ॥ २.२ ॥] हआरो तस्सेअ [हकारः तस्यैव] । णिभणामपआसहं । सुरहं सआसहं ॥२.३॥ [निजनामप्रकाशानाम् । सुराणां सकाशानाम् ॥ २.३॥] बिण्णिवि एओ सुद्धा पावसाणम्मि जह हुवंति लहू । आईमझते वा वंजणमिस्सा तह च्चेअ ॥ ३॥ [द्वावपि ए-ओ शुद्धौ पदावसाने यथा भवतः लघू । भादिमध्यान्तेषु वा व्यञ्जनमिश्री तथा चैव ॥ ३ ॥ जे ते के वि पुत्तिएँ देति पई । तेहिं करेजसु रज ॥ जो सो कोवि सुहउ वि ढेण्ढणओ। तहो सिरे णिवडउ वज ॥ ३.१॥ [ये ते केपि पुत्रिके ददति तुभ्यं । तैः कुरुष्व राज्यम् । योसौ कोपि सुभगोपि शून्यः । तस्य शिरसि निपततु वज्रः ॥ ३.१ ॥ १ पदावसाने. २ हिं at the end of a word is usually short, except at the end of a Pāda. It is not shown as short here and elsewhere in this book.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy