________________
३. १२–१४ ]
स्वयंभूच्छन्दः ।
अमअधारा तस्सेअ [अमृतधारा तस्यैव ] |
मणमणिअकणअरसणाणं । सललिअथरहरि अथणअजुअलाणं ॥ मुणिमवि हरइ उअ तह कह कह वि तरुणीणं । विसमरअविलासो ॥ १३.३ ॥
[मणमणितकनकरशनानां । सललितकम्पितस्तनयुगलानाम् ।
मुनिमपि हरति पश्य तथा कथंकथमपि तरुणीनां । विषमरतविलासः || १३.३ । ]
पंचंससारहूए बहु[]त्थे लक्खलक्खणविद्धे । एत्थ सअंभुच्छंदे पाउअसारो परिसमत्तो ॥ १४ ॥
[ पञ्चांशसारभूते बहुलार्थे लक्ष्यलक्षणविशुद्धे ।
अत्र स्वयंभूच्छन्दसि प्राकृतसारः परिसमाप्तः ॥ १४ ॥ ]