SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ३. १२–१४ ] स्वयंभूच्छन्दः । अमअधारा तस्सेअ [अमृतधारा तस्यैव ] | मणमणिअकणअरसणाणं । सललिअथरहरि अथणअजुअलाणं ॥ मुणिमवि हरइ उअ तह कह कह वि तरुणीणं । विसमरअविलासो ॥ १३.३ ॥ [मणमणितकनकरशनानां । सललितकम्पितस्तनयुगलानाम् । मुनिमपि हरति पश्य तथा कथंकथमपि तरुणीनां । विषमरतविलासः || १३.३ । ] पंचंससारहूए बहु[]त्थे लक्खलक्खणविद्धे । एत्थ सअंभुच्छंदे पाउअसारो परिसमत्तो ॥ १४ ॥ [ पञ्चांशसारभूते बहुलार्थे लक्ष्यलक्षणविशुद्धे । अत्र स्वयंभूच्छन्दसि प्राकृतसारः परिसमाप्तः ॥ १४ ॥ ]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy