SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः। [प्राकृतसारः [सर्वाणि ऋजुकानि द्वे द्वे वक्रे यत्र प्रमुखे । एष पथ्यापीडः आपीडो यस्य निधने ॥ १२॥] पच्छावीडू लल्लअस्स [पथ्यापीडः लल्लकस्य] । एम्हि तइ मह कअ-। माअद्विअतरुणिमणपसर ॥ अंगे विरइअरइसुहमसरिसगुण । दुक्खं पिअ दरसिअबहुविहललिअमणिअरव ॥ १२.१॥ [ इदानीं त्वया मम कृतं । आकृष्टतरुणीमनःप्रसर । अङ्गे विरचितरतिसुखं असदृशगुण ।। दुःखं प्रिय दर्शितबहुविधललितमणितरव ॥ १२.१ ॥] आवीडू तस्सेअ [आपीडः तस्यैव । सहि रइसुहसारो। सअलभुअणकअपरिओसो॥ दरसिअबहुविहतरुणिहिअअराओ। सहइ मह पअडविविहगुणसअसुहअ कंतो ॥ १२.२ ॥ [ सखि रतिसुखसारः। सकलभुवनकृतपरितोषः ।। दर्शितबहुविधतरुणीहृदयरागः।। शोभते मम प्रकटविविधगुणशतसुभगः कान्तः ॥ १२.२ ॥] पढमो बीएण समं पण्हट्टइ मंजरी एसा। तइएण समं लवली परेण सह अमअधारोत्ति ॥ १३ ॥ [प्रथमो द्वितीयेन समः परिवर्त्यते (?) मञ्जरी एषा। तृतीयेन समः लवली; परेण सह अमृतधारा इति ॥ १३ ॥] मंजरी अंगारगणस्स [मञ्जरी अङ्गारगणस्य] । फैलिणिकुसुमवररअगोरे । घ(ध)णथणहरवट्टे ॥ उअह घडिअपिअअमणहवअमग्गो। लहइ कणअकलसठविअणवकिसलअसोहं ॥ १३.१ ॥ [प्रियंगु-कुसुमवररजोगौरे । गृहिणीस्तनभरपट्टे । पश्यत घटितप्रियतमनखपदमार्गः। लभते कनककलशस्थापितनवकिसलयशोभाम् ।। १३.१॥] लवली सुद्धसहावस्स [लवली शुद्धस्वभावस्य] । धवलकमलपरिमललुद्धा । रुणरुणिअजणिअजणमणपरिओसा॥ कुसुमरअविलित्ता। भण कमिह ण हरइ सरअपमुइअभसलाली॥१३.२॥ [धवलकमलपरिमललुब्धा । रुणरुणितजनितजनमनःपरितोषा । कुसुमरजोविलिप्ता । भण कमिह न हरति शरत्प्रमुदितभ्रमरालिः ॥ १३.२ ॥] १ आपीड एव यत्र प्रथमः पादः द्वितीयेन सह प्रवर्तते. २ प्रियंगुः.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy