________________
स्वयंभूच्छन्दः।
[प्राकृतसारः [सर्वाणि ऋजुकानि द्वे द्वे वक्रे यत्र प्रमुखे ।
एष पथ्यापीडः आपीडो यस्य निधने ॥ १२॥] पच्छावीडू लल्लअस्स [पथ्यापीडः लल्लकस्य] ।
एम्हि तइ मह कअ-। माअद्विअतरुणिमणपसर ॥ अंगे विरइअरइसुहमसरिसगुण । दुक्खं पिअ दरसिअबहुविहललिअमणिअरव ॥ १२.१॥ [ इदानीं त्वया मम कृतं । आकृष्टतरुणीमनःप्रसर ।
अङ्गे विरचितरतिसुखं असदृशगुण ।।
दुःखं प्रिय दर्शितबहुविधललितमणितरव ॥ १२.१ ॥] आवीडू तस्सेअ [आपीडः तस्यैव ।
सहि रइसुहसारो। सअलभुअणकअपरिओसो॥ दरसिअबहुविहतरुणिहिअअराओ। सहइ मह पअडविविहगुणसअसुहअ कंतो ॥ १२.२ ॥ [ सखि रतिसुखसारः। सकलभुवनकृतपरितोषः ।। दर्शितबहुविधतरुणीहृदयरागः।।
शोभते मम प्रकटविविधगुणशतसुभगः कान्तः ॥ १२.२ ॥] पढमो बीएण समं पण्हट्टइ मंजरी एसा। तइएण समं लवली परेण सह अमअधारोत्ति ॥ १३ ॥ [प्रथमो द्वितीयेन समः परिवर्त्यते (?) मञ्जरी एषा।
तृतीयेन समः लवली; परेण सह अमृतधारा इति ॥ १३ ॥] मंजरी अंगारगणस्स [मञ्जरी अङ्गारगणस्य] ।
फैलिणिकुसुमवररअगोरे । घ(ध)णथणहरवट्टे ॥ उअह घडिअपिअअमणहवअमग्गो। लहइ कणअकलसठविअणवकिसलअसोहं ॥ १३.१ ॥ [प्रियंगु-कुसुमवररजोगौरे । गृहिणीस्तनभरपट्टे । पश्यत घटितप्रियतमनखपदमार्गः।
लभते कनककलशस्थापितनवकिसलयशोभाम् ।। १३.१॥] लवली सुद्धसहावस्स [लवली शुद्धस्वभावस्य] ।
धवलकमलपरिमललुद्धा । रुणरुणिअजणिअजणमणपरिओसा॥ कुसुमरअविलित्ता। भण कमिह ण हरइ सरअपमुइअभसलाली॥१३.२॥ [धवलकमलपरिमललुब्धा । रुणरुणितजनितजनमनःपरितोषा ।
कुसुमरजोविलिप्ता । भण कमिह न हरति शरत्प्रमुदितभ्रमरालिः ॥ १३.२ ॥] १ आपीड एव यत्र प्रथमः पादः द्वितीयेन सह प्रवर्तते. २ प्रियंगुः.