SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ३. ७–१२ ] स्वयंभूच्छन्दः । पत्तो तुज्झ मुहच्छविं चंदो चंदाअणं काउं ॥ जाअं णवर लंछणं अहिअं पुण्णमासीए ॥ ८-४ ॥ [ प्राप्तस्तव मुखच्छविं चन्द्रश्चान्द्रायणं कृत्वा । जातं केवलं लाञ्छनं अधिकं पूर्णमास्याम् ॥ ८.४ ॥ ] वत्तं तमेव चवला सागरा जइ लत्तअं । वत्तं अ होइ चवलापच्छाए सुमनोहरं ॥ ९ ॥ [ वृत्तं तदेव चपला सागराद्यदि लत्रयम् । वृत्तं भवति चपलापय्यायाः सुमनोहरम् ॥ ९ ॥ ] चवलापच्छा छइलाण [ चपलापथ्या छइलानाम् ] | चंदणं चंद्रकिरणा कप्पूरं मलआणिला । ता सुहावेंति हिअअं जा पासे पिअमाणुसं ॥ ९.१ ॥ [ चन्दनं चन्द्रकिरणाः कर्पूरं मलयानिलाः । तावत्सुखन्ति हृदयं यावत्पार्श्वे प्रियमनुष्यः ॥ ९१ ॥ ] सेञेवमएण विउला चउभेआ, पिंगलस्स अट्ठविहा । तिस्सा परिवॉडीए को सक्कइ लक्खणं काउं ॥ १० ॥ [ सैतवमतेन विपुला चतुर्भेदा, पिङ्गलस्य अष्टविधा । तस्याः परिपाट्या कः शक्नोति लक्षणं कर्तुम् ॥ १० ॥] अक्कु (ख) राई पढमे बारह बीअंमि सोरहं तइए । वीस चत्थे पाए पअचउरुद्धं इमं भणिअं ॥ ११ ॥ [ अष्टाक्षराणि प्रथमे द्वादश द्वितीये षोडश तृतीये । विंशतिश्चतुर्थे पादे पदचतुरूर्ध्वमिदं भणितम् ॥ ११ ॥ ] पअचउरुद्धं ललहसहावस्स [ पदचतुरूर्ध्वं ललितस्वभावस्य ] | संपुणचंदवणा । विणिद्दणीलुप्पललोललोअणा ॥ जस्स थोरथणि धणिआ छंदाणुवत्तिणी । अच्छउ जत्थ तत्थ सलहं (हलं) चिअ तस्स णवरि जीविअं ॥ ११.१ ॥ [ संपूर्णचन्द्रवदना । विनिद्रनीलोत्पललोललोचना ॥ यस्य स्थूलस्तनी गृहिणी छन्दानुवर्तिनी । अस्तु यत्र तत्र सफलमेव तस्य केवलं जीवितम् ॥ ११.१ ॥ ] सव्वाई उज्जुआईं दो दो वक्काई जत्थ पमुहम्मि | एसो पच्छावीडू; आवीडू जस्स णिहणम्मि ॥ १२ ॥ १ सागरादाद्यचतुष्टया लघुत्रयं भवति. २ सैतव. ३ विपुलाया:. ४ परिपाट्या परंपरया. ६ पथ्यापीडः. ४९ ५ भास्ताम्.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy