________________
स्वयंभूच्छन्दः।
[प्राकृतसारः [दुःखे दुःखितो सुखे वर्धितसौख्यः । हरिणो यथा समवर्धिते चन्द्रे ।।
चन्द्रस्य तथा न तावत् । परिहरति निजकप्रकृतिं किमन्जुः ।। ६.२ ॥] चत्तार अंसआ पाओ दोदोअक्खरसंजुआ। लहु णांइवण्णादो तं सिलोअस्स लक्खणं ॥ ७ ॥ [चत्वारोंऽशकाः पादे द्विद्वि-अक्षरसंयुताः ।
लघुकं नादिवर्णात् तच्छ्लोकस्य लक्षणम् ॥ ७॥] सिलोओ छइल्लस्स [श्लोकः छइल्लस्य ] ।
चंदविवं व्व कंतिल्लं पुंडरीअं व्व कोमलं ॥ सवलोअं सुहावेउं मुहं ते केण णिम्मिअं॥७.१॥ [चन्द्र बिम्बमिव कान्तिमत् पुण्डरीकमिव कोमलम् ।
सर्वलोकं सुखयितुं मुखं ते केन निर्मितम् ॥ ७.१॥] पञ्चमं लं तिगं वत्तं सुवतं सत्तमे अ ले। समपाए पुणो पच्छा पच्छावत्तं विवजए ॥ ८॥ [पञ्चमं लं त्रयो गाः वक्त्रं सुवक्त्रं सप्तमे च ले।
समपादे पुनः पथ्या पथ्यावक्त्रं विपर्यये ॥ ८॥] वत्तं विअट्ठस्स [वक्त्रं विदग्धस्य]।
सव्वविग्गहणेऑरा पत्ता कंड(ण्ह)ज्जुणा कण्णं । धरिआ तेण ते दे(दो)वि एअंतं माणसं जाणं ॥ ८.१॥ [सर्वविग्रहनेतारौ प्राप्तौ कृष्णाजुनौ कर्णम् ।
धृतौ तेन ते द्वावपि एतत्तन्मानकं जातम् ॥ ८.१॥] सुवत्तं सुहडराअस्स [सुवक्त्रं सुभटराजस्य ] ।
एअं कामस्स अंगअंकअं स(म)सी पिणाइणा। देति अच्छीसु कामिणी तेण कज्जेण कज्जलं ॥ ८.२॥ [एतत्कामस्याङ्गकं कृतं मषी पिनाकिना।
ददत्यक्षिषु कामिन्यस्तेन कारणेन कज्जलम् ॥ ८.२॥] पच्छा सुद्धसहावस्स [ पथ्या शुद्धस्वभावस्य ] ।
अवणे ससी जाव कलंकं किर झिज्जए । ताव तं तारिसं चेअ को णासेइ पुराकअं ॥ ८.३॥ [अपनेतुं शशी यावत्कलङ्क किल क्षीयते ।
तावत्स तादृश एव; को नाशयति पुराकृतम् ॥ ८.३॥] पच्छावत्तं चंदराअस्त [पथ्यावक्त्रं चन्द्रराजस्य ] । १ आद्यवर्णालघुद्वयं न भवति. २ श्लोक एव. ३ वक्त्रम्. ४ [ने]तारौ. ५ तन्मानकं जातम्.