SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ४. ९.५-११.३] स्वयंभूच्छन्दः। [यापि मिश्रा सर्वरूपैः । सा भण्यते बहुरूपा । अन्ते यदि तस्याः द्विपथकः । सुप्रसिद्धा नवचरणा । एषा वस्तुः रड्डापि ज्ञायते ॥ ११॥] बहुरूआ तस्सेअ [ बहुरूपा तस्यैव] । देइ पाली थणह पब्भारें । तोडिम्पिणु णलिणिदलु। हरिविओएं(ऍ) संतावें तत्ती॥ फलु अण्णहिं पाविउ। करो दइअ जं किंपि रुच्छ(च)इ ॥११.१॥ [ददाति गोपालिका स्तनयोः प्राग्भारे । छित्वा नलिनीदलं । हरिवियोगे संतापेन तप्ता । फलमज्ञया प्राप्तं । करोतु दयितः यत् किमपि रोचते ॥ ११.१ ॥] व(र)ड्डा जहा [रड्डा यथा] जेण जाएं रिउ ण कंपंति । सुअणा वि गंदंति णवि । दुज्जणा वि ण मुअंति चिंतए॥ तें जाएं कमणु गुणु । वरकुमारिकण्णहल वंचिउ ॥ किं तणऍण तेण जाएण । पअपूरणपुरिसेण ॥ जासु ण कंदरि दरि विवर । भरि उव्वरिउ जसेण ॥११.२॥ [येन जातेन रिपवो न कम्पन्ते । सुजना अपि नन्दन्ति नैव । . दुर्जना अपि न म्रियन्ते चिन्तया । तेन जातेन को गुणः । वरकुमारीकन्याफलं वञ्चितम् । किं तनयेन तेन जातेन । पदपूरणपुरुषेण । यस्य न कन्दरं दरी विवरं । भृत्वा उर्वरितं यशसा ॥ ११.२ ॥] तहा अ जिणआसस्स [तथा च जिनदासस्य] । दुःखु णासह जिणुणुद्दाह । सइ वड्डइ होइ जउ । भमइ कित्ति जअलच्छि दुक्का ॥ रविकिरणहिं संतोसिउ । तिमिर जेम पाउवि विणासइ ॥ दुग्गइगहणे भमंताह । जइ जिणचरणे ण होत ॥ जगु अवलंबणे वजिअउ । सअल वि णवअं पभंत ॥ ११.३॥ १Ms. reads संतासिअउ. २ Ms. reads भमंता जहइ जिणण चहण. ३ Ms. adds इच्छाइ.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy