________________
४. ९.५-११.३]
स्वयंभूच्छन्दः। [यापि मिश्रा सर्वरूपैः । सा भण्यते बहुरूपा । अन्ते यदि तस्याः द्विपथकः ।
सुप्रसिद्धा नवचरणा । एषा वस्तुः रड्डापि ज्ञायते ॥ ११॥] बहुरूआ तस्सेअ [ बहुरूपा तस्यैव] ।
देइ पाली थणह पब्भारें । तोडिम्पिणु णलिणिदलु। हरिविओएं(ऍ) संतावें तत्ती॥ फलु अण्णहिं पाविउ। करो दइअ जं किंपि रुच्छ(च)इ ॥११.१॥
[ददाति गोपालिका स्तनयोः प्राग्भारे । छित्वा नलिनीदलं । हरिवियोगे संतापेन तप्ता । फलमज्ञया प्राप्तं । करोतु दयितः यत् किमपि रोचते ॥ ११.१ ॥]
व(र)ड्डा जहा [रड्डा यथा]
जेण जाएं रिउ ण कंपंति । सुअणा वि गंदंति णवि । दुज्जणा वि ण मुअंति चिंतए॥ तें जाएं कमणु गुणु । वरकुमारिकण्णहल वंचिउ ॥ किं तणऍण तेण जाएण । पअपूरणपुरिसेण ॥ जासु ण कंदरि दरि विवर । भरि उव्वरिउ जसेण ॥११.२॥
[येन जातेन रिपवो न कम्पन्ते । सुजना अपि नन्दन्ति नैव । . दुर्जना अपि न म्रियन्ते चिन्तया ।
तेन जातेन को गुणः । वरकुमारीकन्याफलं वञ्चितम् । किं तनयेन तेन जातेन । पदपूरणपुरुषेण । यस्य न कन्दरं दरी विवरं । भृत्वा उर्वरितं यशसा ॥ ११.२ ॥]
तहा अ जिणआसस्स [तथा च जिनदासस्य] ।
दुःखु णासह जिणुणुद्दाह । सइ वड्डइ होइ जउ । भमइ कित्ति जअलच्छि दुक्का ॥ रविकिरणहिं संतोसिउ । तिमिर जेम पाउवि विणासइ ॥ दुग्गइगहणे भमंताह । जइ जिणचरणे ण होत ॥ जगु अवलंबणे वजिअउ । सअल वि णवअं पभंत ॥ ११.३॥
१Ms. reads संतासिअउ. २ Ms. reads भमंता जहइ जिणण चहण. ३ Ms. adds इच्छाइ.