________________
स्वयंभूच्छन्दः।
[उत्साहादीनि [ दुःखं नश्यत्येव... । सदा वर्धते भवति जयः। भ्रमति कीर्तिः जयलक्ष्मीः प्रवर्तते ।। रविकिरणैः संत्रासितं । तिमिरमिव पापमपि नश्यति ।। दुर्गतिगहने भ्रमतां । यदि जिनचरणौ न स्याताम् ।
जगदवलम्बनेन वर्जितं । सकलमपि...प्रभ्रान्तम् ॥ ११.३ ॥] मत्ता समत्ता [ मात्रा समाप्ता]। अह वअणप्पअरणं [अथ वदनप्रकरणम्] ।
छवरा अद्धाइज चआरा। वअणअस्स एरिसआ पाआ। तेण चउत्थेण उववअणअं। वअणअंतजमिआ अ मडिल्ला ॥ मडिल होइ बिहिं जमउ णिवज्झइ । अहवा(व) चउंग(उण्ह) वि सो सम(म्ब)ज्झइ ॥१२॥ [षण्मात्रादयः अर्धतृतीयाः चतुर्मात्राः । वदनकस्य ईदृशाः पादाः ॥ त्रिमात्रेण चतुर्थेन उपवदनकं । वदनमन्तयमिता च मडिल्ला ॥ मडिला भवति द्वाभ्यां (यदि) यमकं निबध्यते।
अथवा चतुर्णामपि तत् संबध्यते ॥ १२॥] उववअणअं छइल्लस्स [उपवदनकं छइलस्य ] ।
जीव तावहिं जाव जलु गंगहि । चंदणु अगरु म फेडहिं अंगहि ॥ घोडा वाहहिं वरअतुरंगई । दारहिं रमहिं जे सुट्ट वि चंकइ(गई)
॥१२.१॥ [जीव तावद्यावजलं गङ्गायां । चन्दनमगुरुं मा त्यज अङ्गैः।
अश्वं वाहय... । दाराभिः रमस्व ये सुष्ठु शोभनाः ॥१२.१॥] मडिल्ला विअड्डस्स [मडिला विदग्धस्य] ।
थिप्पइ कुट्टिजइ भट्टब्भड । तहिं परिएंति जति भट्टभड ॥ तं घरु पाहुणेहिं णिच्चाउलु । एतहिं जंतहिं किउ णिच्चाउलु ॥१२.२॥ [तिम्यते कुट्यते भृष्टाभृष्टं । तदा पर्यायान्ति यान्ति भट्टाः भटाः ।
तद्गृहं प्राघूर्णिकैः नित्याकुलं । आयद्भिर्गच्छद्भिः कृतं निस्तन्दुलम् ॥ १२.२॥] मडिल्ला चउपअजम(मि)आ अडिल्ला जहा [अडिला चतुष्पादयमिता अडिला यथा]
अणिउलक(तउ)जलेहि सा दंतहिं । पाआर्हि णेउरेहि सादंतहिं । वाह वलुजा(लग्गा) जसु गअदन्तहिं । सा सेविजइ कह
___ गअदन्तहिं ॥ १२.३॥ [अतिमुक्तोज्ज्वलैः सा दन्तैः । पादाभ्यां नूपुराभ्यां शब्दायमानाभ्याम् । बाहू अवलग्नौ यस्या गजदन्ताभ्यां । सा सेव्यते कथं गतदन्तैः ॥ १२.३ ॥]