________________
४. ११.३-१८]
स्वयंभूच्छन्दः। उच्छाहो च्चिअ अत्थे लग्गा परि पाइमेण बंधेण । जं जं पढंति लोए तं तं भण वअणअं सव्वं ॥ १३ ॥ [x x x x x x x । यद्यत्पठन्ति लोके तत्तद्गण वदनकं सर्वम् ॥ १३ ॥] उच्छाहाण अ अत्थम्मि । दुवहअलक्खणअम्मि । एह पहेली सुंदरिआ । होइ अवहंस[अ]म्मि ॥१४॥ [उत्साहानां चार्थे । द्विपथकलक्षणे।
इयं प्रहेलिका सुन्दरी । भवत्यपभ्रंशे ॥ १४ ॥] सुण्णाई अक्खराइं णाणाछंदेसु जत्थ बझंति । हिअए वि वसइ अत्थो हिआलिआ भण्णए एसा ॥१५॥ [शून्यान्यक्षराणि नानाछन्दःसु यत्र बध्यन्ते । हृदयेऽपि वसत्यर्थो हृदयालिका भण्यते एषा ॥ १५॥] धवलणिहेण अ पुरिसो वणिजइ जेण तेण सा धवला ॥ धवलो वि होइ तिविहो अट्टपओ छप्पओ चउप्पाओ ॥१६॥ [धवलमिषेण च पुरुषो वर्ण्यते येन तेन सा धवला । धवलोऽपि भवति त्रिविधोऽष्टपदः षट्पदश्चतुष्पादः ॥ १६ ॥] आहुट्टाइतइअचलणे । बीअचउत्थे तिण्णि । चगणा पंचमसत्तमए । एक्ककलोणा तिण्णि ॥ जह बीअचउत्थए । तह छट्ठमए पाए। ता अद्धाइजए । धवले अट्ठवए ॥ १७ ॥ [अर्धचतुर्थाः आदितृतीयचरणयोः । द्वितीयचतुर्थयोः त्रयः ।
चगणाः पञ्चमसप्तमयोः । एककलोनास्त्रयः ।। यथा द्वितीयचतुर्थयोः । तथा षष्ठे पादे ॥ ततः अर्धतृतीयाः । धवले अष्टमे ॥ १७ ॥] पढमचउत्थे तिण्णि छआरआ। दो छा पंचमबीए ॥ होंति दोण्णि छआरआ तस्सि । अवरे चे पे पवरे ॥ तं सुइसुहजणणं जं। तं छप्पअस्स लक्खणअं ॥१८॥ [प्रथमचतुर्थयोस्त्रयः षण्मात्राः । द्वौ षण्मात्रौ पञ्चमद्वितीययोः । भवतो द्वौ षण्मात्रौ तस्मिन् । अपरे चे पे प्रवरे। तच्छ्रुतिसुखजननं यत् । तच्छट्पदस्य लक्षणम् ॥ १८ ॥]