SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः। . [उत्साहादीनि छचता पढमतइअए । छचआरा अवरे । संभवंति जइ लक्खणं । धवले चउत्थवए ॥ १९ ॥ [षण्मात्र-चतुर्मात्रत्रिमात्रा प्रथमतृतीययोः । षण्मात्रचतुर्मात्री अपरयोः । संभवन्ति यदि लक्षणं । धवले चतुष्पदे ॥ १९ ॥] पढमती(बी)अचलणे छवरा । बेण्णि चआरा चा पंच ॥ चउ ता(पा)वा तइअम्मि चउत्थए पाए। तं मंगलछंदं जाण मंगलत्थे ॥२०॥ [प्रथमद्वितीयचरणयोः षण्मात्रप्रमुखाः । द्वौ चतुर्मात्रौ; चतुर्मात्राः पञ्च । चत्वारः पञ्चमात्रा वा तृतीये चतुर्थे पादे। तन्मङ्गलच्छन्दः जानीहि मङ्गलार्थे ॥२०॥] जं उच्छाहेण होइ उच्छाहमंगलं तं [यदुत्साहेन भवत्युत्साहमङ्गलं तत् ] । उच्छाहलक्खणं जहा [उत्साहलक्षणं यथा] छच्चा उरदा(गा) दुवासला तइअपंचमत्ति (४.४)। [षट् चतुर्मात्राः उदरगौ द्विपार्श्वलौ तृतीयपञ्चमौ इति ।] जं हेलाइविरइअं हेलामंगलं तं [यद्धेलाविरचितं हेलामङ्गलं तत्] । छो चउ चा समेसु उरदेसु तत्थ हेला। [षण्मात्रः चत्वारश्चतुर्मात्राः समेषु उदरद्विमात्रेषु तत्र हेला ।] वअणमंगलअंति वअणेण [वदनमङ्गलमिति वदनेन] । छवरा अद्धाइज्ज चआरा । वअण[अ]स्स एरिसआ पाआ॥ (४.१२) [षण्मात्रप्रमुखाः अर्धतृतीयाः चतुर्मात्राः । वदनकस्य ईदृशाः पादाः ।।] इअ धवलमंगलाई जेहिं चिअ लक्खणेहिं बज्झति । ताई चिअ णामाई भणिआई छंदइत्तेहिं ॥२१॥ [इति धवलमङ्गलानि यैरेव लक्षणैर्बध्यन्ते । तान्येव नामानि भणितानि छन्दोविद्भिः ॥ २१ ॥] पंचंससारहए बहुलत्थे लक्खलक्खणविसुद्धे। एत्थ सअंभुच्छंदे उच्छाहाई परिसमत्ता ॥२२॥ [पञ्चांशसारभूते बहुलाथै लक्ष्यलक्षणविशुद्धे ।। अत्र स्वयंभूच्छन्दसि उत्साहादीनि परिसमाप्तानि ॥ २२ ॥] १ In the ms. the word जई occurs after धवले.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy