________________
५. षट्पदजातिः ।
जं गिज्जइ पुव्वन्द्वे पुणो पुणो सव्वकव्वबंधे । ध्रुवअत्ति तमिह तिविहं छप्पाअचउप्पअं दुवअं ॥ १ ॥ [ यद्गीयते पूर्वार्धे पुनः पुनः सर्वकाव्यबन्धेषु । ध्रुवकमिति तदिह त्रिविधं षट्पादं चतुष्पदं द्विपदम् ॥ १ ॥ ] गुरुओ far एकलहू विरामविसअम्मि विसमसंखाए । जमललहू लहुओ चिअ समसंखासंठिओ होइ ॥ २ ॥ [ गुरुरेव एको लघुः विरामविषये विषमसंख्यायाम् । यमलौ लघू लघुरेव समसंख्यासंस्थितो भवति ॥ २ ॥ ]
पढमे परे । चउपंचमे । सत्तकलाओं जइ । दस मे (से) सए । तं छंदए । छप्पअत्ति हुवइ ॥ ३ ॥ [ प्रथमे परे । चतुर्थपञ्चमयोः । सप्त कलाः यदि ॥ दश शेषयोः । तच्छन्दसि । षट्पदमिति भवति ॥ ३ ॥ ]
तइ अपए । तह छट्ठए । एक्ककलुत्तरिअआ ॥ सत्तरह | अवसाणिआ । छप्पअजाई इमा ॥ ४ ॥ [ तृतीये पदे । तथा षष्ठे । एककलोत्तरिकाः । सप्तदश । अवसानिकाः । षट्पदजातय इमाः ॥ ४ ॥ ]
एत्थ चउत्थं जहा [अत्र चतुर्थ यथा ]
ग(इ) अ चिंध | जसु सिद्धई । परसमाणु जसु अप्पओ ॥ पहु एकहो । तरलोकहो । सोज्ज देव परमप्पओ ॥ ४.१ ॥ [ इति चिह्नानि । यस्य सिद्धानि । परसमानो यस्य आत्मा । प्रभुरेकस्य । त्रैलोक्यस्य । स एव देवः परमात्मा ॥ ४१ ॥ ]
पढमचउत्थे | पंचमबीए । जइ अटुकलाओं होंति ॥ सेसे पाए । छप्पअजाई । उवजाई तं भणति ॥ ५॥ [ प्रथमचतुर्थयोः । पञ्चमद्वितीययोः । यदि भष्ट कला भवन्ति । शेषयोः पादयोः । षट्पदजातिः । उपजातिं तां भणन्ति ॥ ५ ॥ ]
जहा [ यथा] -
हिमरुचिरर्कति । चन्दनमनलति । मित्राण्यपि रिपवन्ति ॥ व वेधसि । विकले चेतसि । विपरीतानि भवन्ति ॥ ५.१ ॥