SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः।। [षट्पदजातिः पढमचउत्थए । पंचमबीअए । जइ णव मत्ताओ होति ॥ सेसे पाअए । तं चिअ लक्खणं । अवजाइं तं भणंति ॥ ६ ॥ [प्रथमचतुर्थयोः । पञ्चमद्वितीययोः । यदि नव मात्रा भवन्ति । शेषयोः पादयोः । तदेव लक्षणं । अवजाति तां भणन्ति ॥ ६ ॥] छट्ठा अवजाई जहा [षष्ठा अवजातियथा] कह वि सरुहिरई । दिटुइं णहव(र)वई । थणसिहरोपरि सुपउत्ताई। वेग्गे वलग्गहो । मअणतुरंगहो । णं पइ छुडुछुडु दुक्खत्ताई ॥६.१॥ [कस्या अपि सरुधिराणि । दृष्टानि नखपदानि । स्तनशिखरोपरि सुप्रयुक्तानि । वेगेन आरूढस्य । मदनतुरंगस्य । ननु पदानि क्रमेण दुःक्षतानि ॥ ६.१ ॥] इअ तिण्णि वि जाईओ दहाइसत्तारहावसाणाओ। अ(स)त्ताइणवंताओ हुवंति अट्ठभेदाओ ॥ ७ ॥ [इति तिस्रोऽपि जातयः दशादिसप्तदशावसानाः । सप्तादि-नवान्ताः भवन्ति अष्टाष्टभेदाः ॥ ७ ॥] पंचंससारहूए बहुलत्थे लक्खलक्खणविसुद्धे । एत्थ सअंभुच्छंदे छप्पअजाई परिसमत्ता ॥८॥ [पञ्चांशसारभूते बहुलार्थे लक्ष्यलक्षणविशुद्धे । अत्र स्वयंभूच्छन्दसि षट्पदजातयः परिसमाप्ताः ॥ ८॥]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy