SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ६ चतुष्पदीद्विपद्यः। तत्थ चउप्पअजाई तिपआरा अंतरद्ध[सव्व]समा । अन्तरसमाए भेए साहिज्जंते णिसामेह ॥१॥ [तत्र चतुष्पदजातिः त्रिप्रकारा अन्तर-अर्ध-सर्व-समा। अन्तरसमायाः भेदान् कथ्यमानान् शृणुत ॥ १ ॥] सत्त विसमे । जइ अट्ट समे ॥ लक्खणमिणं । चंपअकुसुमे ॥२॥ [सप्त विषमयोः । यदि अष्ट समयोः । लक्षणमिदं । चम्पककुसुमे ॥ २ ॥] अट्टहिं विसमा । सत्तहिं समा। भण्णइ एसा । सुमणोप(र)मा ॥३॥ [अष्टभिर्विषमौ । सप्तभिः समौ । भण्यते एषा । सुमनोप(र)मा ॥ ३ ॥] णवमत्तअंति । विसमद्दअं। इह तं पंकअं । सत्ता जुअं ॥४॥ [नवमात्रकमिति । विषमद्वयम् । इह तत्पङ्कजं । सप्त युगम् ॥ ४ ॥] सत्ता(त्त) अजुए । णवमत्तं जुए ॥ लक्खणमिणं । किर सामुद्दए ॥ ५ ॥ [सप्त अयुगयोः । नव मात्रा युगयोः। लक्षणमिदं । किल सामुद्के ॥ ५॥] दस विसमे चलणे । सत्तावरे ॥ अद्धाइञ्चगणो। तो कुंजरे ॥ ६॥ [दश विषमयोश्चरणयोः । सप्तापरयोः । अर्धतृतीयगणः । ततः कुञ्जरे ॥ ६ ॥] सत्त विसमे । दस अवरे चलणे ॥ तं चउपअं। वम्हणंति भणंति ॥७॥ [सप्त विषमयोः । दशापरयोश्चरणयोः। . तां चतुष्पदीं। मल्हणमिति भणन्ति ॥ ७ ॥]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy