SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ २.१२-१४] स्वयंभूच्छन्दः। केवलं सितमनोहरकुटजमदनघनसुरभिकुसुमवनगहनम् । शपति घनसमयमविरतमिह तव प्रभो वैरी सकलपरिजनशून्यः ।। १३.२ ॥] खंजा अङ्गारगणस्स [खजा अङ्गारगणस्य] । गरुअणवसअलजलहरपउरबहुतलिवडणपडिअमहिहरसिरो विउलगअणतलपसरिअसुरधणुपरिभमिररुइरदिअणिवहो । सुहिअसिहिउलकअकलअलविरहिजणजणिअअइदुसहरणरणओ इअपिअअम गम(ण)गअमण भण कमिह णखलइ पढमघण समओ ॥ १३.३ ॥ [गुरुकनवसजलजलधरप्रचुरबहुतडित्पातपतितमहीधरशिराः विपुलगगनतलप्रसृतसुरधनुःपरिभ्रमणशीलरुचिरद्विजनिवहः । सुखित शिखिकुलकृतकलकलविरहिजनजनितातिदुःसहरणरणकः इति प्रियतम गमनगतमनः भण कमिह न स्खलति प्रथमघनसमयः ।। १३.३ ।।] अहवा अण्णस्स [अथवा अन्यस्य] । हरइ णवसरसविअलिअमणहरवरकुसुमसुरहिरअणिअरवहो ___ कलकणिरभमिरभमरउलबहलथिरमहुररवणिअरमुहलो। मअमुइअतरुणपरहुअघणकलअलभरिअसअलदिअ(स)णहविवरो विरहिअणहिअअमविरअपसरिअमहुसमअसिसिरसुहपवणो॥१३.४॥ [हरति नवसरसविगलितमनोहरवरकुसुमसुरभिरजोनिकरवहः कलक्वणितभ्रान्तभ्रमरकुलबहलस्थिरमधुररवनिकरमुखरः। मदमुदिततरुणपरभृतघनकलकलभृतसकल दिशानभोविवरः विरहि जनहृदयमविरतप्रसृतमधुसमयशिशिरसुखपवनः ।। १३.४ ॥] पंचंससारहूए बहुलत्थे लक्खलक्खणविसुद्धे। एत्थ सअंभुच्छंदे अद्धसमं परिसमत्तमिणं ॥१४॥ [पञ्चांशसारभूते बहुलार्थे लक्ष्यलक्षणविशुद्धे । अत्र स्वयंभूच्छन्दसि अर्धसमं परिसमाप्तमिदम् ॥ १४॥]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy