________________
२.१२-१४]
स्वयंभूच्छन्दः। केवलं सितमनोहरकुटजमदनघनसुरभिकुसुमवनगहनम् ।
शपति घनसमयमविरतमिह तव प्रभो वैरी सकलपरिजनशून्यः ।। १३.२ ॥] खंजा अङ्गारगणस्स [खजा अङ्गारगणस्य] ।
गरुअणवसअलजलहरपउरबहुतलिवडणपडिअमहिहरसिरो
विउलगअणतलपसरिअसुरधणुपरिभमिररुइरदिअणिवहो । सुहिअसिहिउलकअकलअलविरहिजणजणिअअइदुसहरणरणओ इअपिअअम गम(ण)गअमण भण कमिह णखलइ पढमघण
समओ ॥ १३.३ ॥ [गुरुकनवसजलजलधरप्रचुरबहुतडित्पातपतितमहीधरशिराः
विपुलगगनतलप्रसृतसुरधनुःपरिभ्रमणशीलरुचिरद्विजनिवहः । सुखित शिखिकुलकृतकलकलविरहिजनजनितातिदुःसहरणरणकः
इति प्रियतम गमनगतमनः भण कमिह न स्खलति प्रथमघनसमयः ।। १३.३ ।।] अहवा अण्णस्स [अथवा अन्यस्य] ।
हरइ णवसरसविअलिअमणहरवरकुसुमसुरहिरअणिअरवहो ___ कलकणिरभमिरभमरउलबहलथिरमहुररवणिअरमुहलो। मअमुइअतरुणपरहुअघणकलअलभरिअसअलदिअ(स)णहविवरो
विरहिअणहिअअमविरअपसरिअमहुसमअसिसिरसुहपवणो॥१३.४॥ [हरति नवसरसविगलितमनोहरवरकुसुमसुरभिरजोनिकरवहः
कलक्वणितभ्रान्तभ्रमरकुलबहलस्थिरमधुररवनिकरमुखरः। मदमुदिततरुणपरभृतघनकलकलभृतसकल दिशानभोविवरः
विरहि जनहृदयमविरतप्रसृतमधुसमयशिशिरसुखपवनः ।। १३.४ ॥] पंचंससारहूए बहुलत्थे लक्खलक्खणविसुद्धे। एत्थ सअंभुच्छंदे अद्धसमं परिसमत्तमिणं ॥१४॥ [पञ्चांशसारभूते बहुलार्थे लक्ष्यलक्षणविशुद्धे । अत्र स्वयंभूच्छन्दसि अर्धसमं परिसमाप्तमिदम् ॥ १४॥]