SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः। [अर्धसम [मत्तहस्तिपादपीठप्रेरितानि । कलङ्कपङ्कभीतजीवत्यक्तानि ॥ स्वामिप्रसादजातनिणानि । भटानां जीवितानि किं गतानि तानि ? ॥ ११.१॥] मई जरा(वा)इआ कमुक्कमेण जत्थ । छप्पआवली कईहिं सा पलत्ता ॥१२॥ [मती यवादिः क्रमोत्क्रमेण यत्र । षट्पदावली कविभिः सा प्रलपिता ॥ १२॥] छप्पावली दुग्गसत्तिस्स [षट्पदावली दुर्गशक्तेः] । मणिप्पहा-णहोह-केसरुल्लएहिं । लक्खणंकिअंगुलीदलुल्लएहि ॥ धरित्तिदेव्वअव्व मच्चमाणिअव्व । मुद्धिए विहासि पाअपंकरहिं ॥१२.१॥ [मणिप्रभनखौघकेसरकवद्भिः । लक्षणाङ्किताङ्गलीदलवद्भिः ॥ धरित्रीदेवतेव मर्त्यमानितेव । मुग्धिके विभासि पादपङ्कजैः ॥ १२.१ ।।] पढमतइअए गीई बीअचउत्थंमि खंधओ जीए। सअललहुअणिहणगुरू सिहत्ति सा उक्कमेण भणिआ खंजा ॥ १३ ॥ [प्रथमतृतीययोर्गीतिः द्वितीयचतुर्थयोः स्कन्धको यस्याः। सकललघुनिधनगुरुः शिखेति सा व्युत्क्रमेण भणिता खना ॥ १३॥] सिहा सुद्धसहावस्स [शिखा शुद्धस्वभावस्य] । कमलवणसरसपसरिअरअपरिमलमिलिअभसलउलमुहलो मुहलसिअविहअविलुलिअकुवलअदलकसणसअलसरवरणिअरो। णिअरपरिगलिअतरुवरसकुसुमपहखलणविमणपहिअजणो पहिअजण गमणगअमण भण पिअअम कमिह ण तवइ णवर __ सरओ॥१३.१॥ [कमलवनसरसप्रसृतरजःपरिमलमिलितभ्रमरकुलमुखरा मुखरसितविहगविलुलितकुवलयटलकृष्णसकलसरोवरनिकरा । निकरपरिगलिततरुवरसकुसुमपथस्खलनविमनःपथिकजना पथिकजनं गमनगतमनसं भण प्रियतम कमिह न तपति केवलं शरत् ॥ १३.१॥] अहवा अण्णस्स [अथवा अन्यस्य] । खणपसरिअहरगलगरलकसणघणघडणजणिअरणरणों णिअदइअविविहगुणसुमरणपरिगलिअविरहिजणगुरुसुहपसरं । णवरिअ सिअमणहरकुडअमअणघणसुरहिकुसुमवणगहणं संवह घणसमअस(म)विरअमिह तुह पहु वहरि सअलपरिमण सुअणो ॥१३.२॥ [क्षणप्रसृतहरगलगरलकृष्णधनघटनाजनितरणरणकम् निजदयितविविधगुणस्मरणपरिगलितविरहिजनगुरुसुखप्रसरम् । १ शपते. १ बैरिणं(ण:१) बनसमयम् .
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy