SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः। सअलसअलउत्तरंतला । चउतगणा गुरुअं च अंतए ॥ तणुलहुमुहगा दुचा जुए । तमवरपत्तमिणं तओ समं ॥ ८॥ [सकल-सकल-उत्तर-अन्त-ला । चत्वारस्त्रिमात्राः गुरुश्चान्ते ॥ सकल-सकल तनु-लहु-मुख-गौ द्वौ चतुर्मात्रौ युगे । तदपरवक्त्रमिदं ततः समम् ॥ ८ ॥] अवरपत्तं सुद्धसहावस्स [ अपरवक्त्रं शुद्धस्वभावस्य ] । करिवर भर मा सरंतए । कमलमुणालवणाइं सीसए ॥ करिणिकरि णिवेसिआई ए । भणसु सआ सुहिओन्व को जणो ॥ ८.१॥ [ करिवर स्मर मा सरोन्तरे । कमलमृणालजलानि कथ्यते । करिणीकरे निवेशितानि हे । भण सदा सुखित एव को जनः ॥ ८.१॥] णवर अवरवत्तपाअअंते । अहिअअरेकगुरुम्मि फुल्लिअग्गा ॥९॥ [ केवलं अपरवक्त्रपादान्ते । अधिकतरैकगुरौ पुष्पिताना ॥ ९॥] फुल्लिअग्गा कालिआसस्स [पुष्पिताग्रा कालिदासस्य । अवणअविडओ णईपलासो । पवणवसा धुणिएक्कपण्णहत्थो॥ दवदहणविवण्णजीविआणं । सलिलमिवेस दऐइ पाअवाणं ॥९.१॥ [अवनतविटपो नदीपलाशः । पवनवशाद्भुतैकपर्णहस्तः । दवदहनविपन्नजीवितानां । सलिलमिवैष ददाति पादपानाम् ।। ९.१॥] तत्थाइतइज्जुले परेणं । जुत्ते भद्दविराडिआ पलत्ता ॥१०॥ [तत्रादि-तृतीय-ऋजुके परेण । युक्ते भद्रविराटिका प्रलपिता ॥ १० ॥] भदविराडिआ अंगारगणस्स [भद्रविराटिका अङ्गारगणस्य] । संझापणओ णिमीलिअच्छं। देहद्धं फुरिआहरोट्रसोहं ॥ गोरीअ वहेइ जो हसंतो । सो रुद्दो उवणेउ मंगलं वो ॥१०.१ ॥ [संध्याप्रणतो निमीलिताक्षं । देहाधैं स्फुरिताधरोष्ठशोभम् ॥ गौर्याः वहति यो हसन् । स रुद्र उपनयतु वो मङ्गलम् ॥ १०.१॥] पंचता लहुत्तरा गुरुद्दअं च । समेसु उज्जुआहिआ मई जरा(वा)ई ॥११॥ [पञ्च त्रिमात्रा लघुत्तरा गुरुद्वयं च । समयोः ऋजुकाधिकाः मती यवादिः ॥११॥] जर(व)मई कलाणुराअस्स [यवमती कलानुरागस्य ] । मत्तहत्थिपाअपीढपेल्लिआई । कलंकपंकभीअजीअमेल्लिआई ॥ सामिअप्पसाअजाअणीरिणाई । भडाण जीविआई किं गआई ताई॥११.१॥ १ स्मर. २ कथ्यते; इष्टस्मरणं दु:खदमेवभवति. ३ पुष्पिताग्रा. ४ पुष्पिताग्रायाम्. ५ तृतीयलची. ६ ईय॑या. ७ त्यक्तानि. ८ अनृणानि.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy