________________
स्वयंभूच्छन्दः।
[अर्धसम हरि[ण]प्पअं दृग्गसीहस्स [हरिणपदं दुर्गसिंहस्य] ।
णवकेअइकेसरधूसरे । महुअरे कुसुमम्मि मिलंतओ ॥ हसिओव्व सिऐण दुरेहओ । अबुह मा भम रे भमरे तुमं ॥४.१॥ [नवकेतकी केसरधूसरे । मधुकरे कुसुमे मिलन् ।
हसित इव सितेन द्विरेफः । अबुध मा भ्रम रे भ्रमरे त्वम् ।। ४.१ ॥ ] णिहणोअरंतगुरुचा गं । जत्थ समा हि एक्कगुरुपुब्वा ॥ चरणा हुवंति इअ जिस्सा । केउमई कईहिं भणिआ सा ॥ ५॥ [निधन-उदर-अन्त-गुरवश्चतुर्मात्रा गः। यत्र; समौ हि एकगुरुपूवौं ।
चरणौ भवत इति यस्याः । केतुमती कविभिर्भणिता सा ॥५॥] केउमई तस्सेअ [केतुमती तस्यैव]।
तरलेहिं तारकसणेहिं । सुंदरि जे णिएसिं णअणेहिं ॥ मअरद्धआणुगअरुआ। ते सुहआ जिति जिअलोए ॥५.१॥ [तरलाभ्यां तारकृष्णाभ्याम् । सुन्दरि यान्पश्यसि नयनाभ्याम् ।
मकरध्वजानुगतरूपा । ते सुभगा जीवन्ति जीवलोके ॥ ५.१ ।।] जत्थेदवज्जा पढमे तइज्जे। उवेंदवज्जा बिदिए चउत्थे ॥ अक्खाणिआ सा भणिआ कईहिं । कुमुद्दईए उवजाइमज्झे ॥ ६ ॥ [यत्रेन्द्रवज्रा प्रथमे तृतीये । उपेन्द्रवज्रापि द्वितीये चतुर्थे ॥
माख्यानिकी सा भणिता कविभिः । कुमुदत्या उपजातिमध्ये ॥६॥] अक्खाणिआ लोणुअस्स [आख्यानिकी लोणुकस्य]।
रणं वरं सेविअए सवग्धं । विसं वरं दुट्ठभुअंगमस्स ॥ वाही वरं दुम्मरणं रणं च । ण वासओ दुजणमज्झआरे ॥ ६.१॥ [अरण्यं वरं सेव्यते सव्याघ्रम् । विषं वरं दुष्टभुजंगमस्य ।
व्याधिर्वरं दुर्मरणं रणं च । न वासो दुर्जनमध्ये ।।६.१॥] इमा पलत्ता विवरीअपुवा । अक्खाणिअ च्चेअ विवज्जएणं ॥ ७
[इयं प्रलपिता विपरीतपूर्वा । आख्यानिक्येव विपर्ययेण ॥ ७ ॥] विवरीआक्खाणिआ ललिअसहावस्स [ विपरीताख्यानिका ललितस्वभावस्य ] ।
सचन्दणा णीलमुहा बहूए । गंधंधपुष्कंधअगुंजमाणा ॥ सहंति कंदप्पपहुप्पवेसे । वज्जंतसंखव्व सिअत्थणा से ॥ ७.१॥ [सचन्दनौ नीलमुखौ वध्वाः । गन्धान्धपुष्पंधयगुञ्जमानौ ।।।
शोभेते कन्दर्पप्रभुप्रवेशे । वाद्यमानशलाविव सितस्तनावस्याः ॥ ७.१ ॥] १ भ्रमरण, २ पश्यसि.